________________
३८१
भाष्यगाथाः १२२३-३०] प्रथम उद्देशः ।
दंसणसोही थिरकरण देस अइसेस जणवयपरिच्छा। काउ सुयं दायव्वं, अविणीयाणं विवेगो य ॥ १२२६ ॥
देशदर्शने देशदर्शनं कुर्वतो दर्शनशुद्धिरात्मनः स्थिरीकरणं चान्येषां भवति, "देस" ति नानादेश- गुणाः भाषासु कौशलम् 'अतिशेषाः' अतिशयाः जनपदपरीक्षा च जायन्ते । तत एतानि दर्शनशुयादीनि कृत्वा विनीतेभ्यः श्रुतं दातव्यम् , अविनीतानां 'विवेकः' परित्यागः कर्त्तव्य इति । द्वारगाथासमासार्थः ॥ १२२६ ॥ अथ विस्तरार्थं विभणिषुराह
जम्मण-निक्खमणेसु य, तित्थयराणं महाणुभावाणं ।
इत्थ किर जिणवराणं, आगाढं दंसणं होइ ॥ १२२७ ॥ जन्म-निष्क्रमणशब्दाभ्यां तदाधारभूता भूमयो गृह्यन्ते । जन्मभूमिषु अयोध्यादिषु, निष्कमणभूमिषु उज्जयन्तादिषु, चशब्दाद् ज्ञानोत्पत्तिभूमिषु पुरिमतालादिषु, निर्वाणभूमिषु सम्मे- 10 तशैल-चम्पादिषु तीर्थकराणां 'महानुभावानां' सातिशया-ऽचिन्त्यप्रभावाणां सम्बन्धिनीषु विहरतः 'अत्र किल भगवतां जिनवराणां जन्म जज्ञे, अत्र तु भगवन्तो दीक्षां प्रतिपन्नाः, इह केवलज्ञानमासादितवन्तः, इह पुनः परिनिवृताः' एवं बहुजनमुखेन श्रुत्वा स्वयं च दृष्ट्वा निःशकितत्वभावाद् 'आगाढम्' अतीवविशुद्धं 'दर्शनं' सम्यक्त्वं भवतीति ॥ १२२७ ॥ गतं दर्शनशुद्धिद्वारम् । अथ स्थिरीकरणद्वारमाह
15 संवेगं संविग्गाण जणयए सुविहिओ सुविहियाणं ।
आउत्तो जुत्ताणं, विसुद्धलेसो सुलेस्साणं ॥ १२२८ ॥ 'संविमानां' साधूनां संवेगं जनयति, 'अहो ! अयं भव्याचार्योऽवगाहितसमम्तसिद्धान्तसिधुरभ्यस्तचरणकरणसामाचारीक इत्थं देशदर्शनं करोति' इति भावनया स्थिरीकरणं करोतीत्यर्थः । स्वयं 'सुविहितः' शोभनविहितानुष्ठानस्तेषामपि सुविहितानाम् , स्वयम् 'आयुक्तः' 20 विकथा-निद्रादिप्रमादैरप्रमत्तस्तेषामपि 'युक्तानाम्' अप्रमादिनाम् , स्वयं विशुद्धलेश्यः तेषामपि - सुलेश्यानामिति ॥ १२२८ ॥ ___ गतं स्थिरीकरणद्वारम् । अथ देशद्वारम् । अत्र च विशेपचूर्णिकृता दर्शनशुद्धिद्वारमेव विवृण्वतेयं गाथा गृहीता, संवेगस्य सम्यग्दर्शनलक्षणत्वात् संवेगजनने दर्शनशुद्धिः कृता भवतीति कृत्वा; स्थिरीकरणद्वारं तु मूलत एव नोपात्तम् । द्वारगाथायामपि "दसणसोही देसप्पवेस 25 अइसेस जणवयपरिच्छा' इत्येष एव पाठो गृहीतः, अतस्तदभिप्रायेण गतं दर्शनशुद्धिद्वारम् , अथ देशप्रवेशद्वारं व्याचष्टे
नाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स । अभिलावअत्थकुसलो, होइ तओ णेण गंतव्वं ॥ १२२९ ॥ कहयति अभासियाण वि, अभासिए आवि पव्ययावेइ ।।
30 सव्वे वि तत्थ पीई, बंधंति सभासिओ णे त्ति ॥ १२३० ॥ १"संवेगं संविग्गाण गाहा । एस किर आयरियो होहिति त्ति तो देसदसणं करेइ । तं संजमजुत्तायारं तिव्वसद्धासंपन्नं पासित्ता अन्नेसि पि संविग्गाणं तिव्वतरं सद्धं जणेइ ॥ दंसणसोहि त्ति गयं । इदाथि देसपवेसि ति दारं-नाणादेसीकुसलो गाहाओ तिन्नि ।” इति विशेषचूर्णौ ॥