________________
३६६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
जत्थ अपुव्वोसरणं, जत्थ व देवो महिड्डिओ एइ । [आव.नि. ५४४]
वाउदय पुप्फ बद्दल, पागारतियं च अभिओगा ॥ ११७७ ॥ __ 'यत्र' क्षेत्रे समवसरणम् 'अपूर्वम्'-अवृत्तपूर्व यत्र वा भूतपूर्वसमवसरणेऽपि देवो महर्द्धिको वन्दितुम् ‘एति' आगच्छति तत्र नियमतः समवसरणं भवतीति वाक्यशेषः, अर्थादापन्नम् अन्यत्र 5न नियम इति । तच्च कथं कुर्वन्ति ? इत्याह-“वाउदय" इत्यादि । शकादेः सम्बन्धिन
आभियोग्या देवाः खखामिनो नियोगाद् भगवता समवसरिप्यमाणां भुवमागम्य योजनपरिमण्डलं संवर्तकवातं विकुर्वन्ति, तेन च सर्वतः प्रसर्पता रेणु-तृग-काष्ठादिकः कचवरनिकरः सर्वोऽपि बहिः क्षिप्यते, ततो भाविरेणुसन्तापोपशान्तये उदकवर्दलं विकुळ तेच सुरभिगन्धोदकवर्ष कुर्वन्ति,
ततः पुष्पवर्दलं विकुळ जानुदनीमधोनिक्षिप्तवृन्तां पुप्पवृष्टिं निसृजन्ति, ततश्चामी प्राकारत्रयं 10 कुर्वन्ति ॥ ११७७ ॥ कथम् ? इत्याह
. अभितर-मज्झ-बहि, विमाण-जोइ-भवणाहिवकयाओ । [आव.नि. ५४९]
पायारा तिनि भवे, रयणे कणगे य रयए य ॥११७८ ॥ आभ्यन्तर-मध्यम-बाह्या यथाक्रमं विमान-ज्योति-भवनाधिपकृताः प्राकारास्त्रयो भवन्ति । तत्राभ्यन्तरः प्राकारो रलैर्निवृत्तः 'रानः' -रत्नमयः, तं विमानाधिपतयः कुर्वन्ति । मध्यमः .15 प्राकारः 'कानकः' कनकमयः, तं ज्योतिष्का देवाः कुर्वन्ति । बाह्यः प्राकारः 'राजतः' रूप्यमयः, तं भवनाधिपतयः कुर्वन्तीति ॥ ११७८ ॥
मणि-रयण-हेमया वि य, कविसीसा सव्वरयणिया दारा । [आव.नि. ५५०]
सव्वरयणामय च्चिय, पडाग-झय-तोरणा चित्ता ॥११७९ ॥ आभ्यन्तरप्राकारस्य मणिमयानि कपिशीर्षकाणि, मध्यमप्राकारस्य रत्नमयानि । अथ मणीनां 20 रत्नानां च कः प्रतिविशेषः ? उच्यते-चन्द्रकान्तादयो मणयः, इन्द्रनीलादीनि रत्नानि;
अथवा स्थलसमुद्भवा मणयः, जलसमुद्भवानि रत्नान्युच्यन्ते । बाह्यप्राकारस्य हेममयानि-जात्यसुवर्णमयानि कपिशीर्षकाणि । एतानि च यथाक्रमं वैमानिक-ज्योतिष्क-भवनपतयः खखप्राकारेषु कुर्वन्ति । प्राकारत्रयेऽपि प्रत्येकं सर्वरत्नमयानि चत्वारि चत्वारि द्वाराणि, तथा सर्वरत्नमयान्येव पताका-ध्वजप्रधानानि तोरणानि भवन्ति । कथम्भूतानि ? 'चित्राणि' चन्दनकलश-खस्तिक-मुक्ता25 दामादिभिरनेकरूपाणि आश्चर्यकारीणि वा ॥ ११७९ ॥ व्यन्तरकृत्यमाह--
चेइदुम पेढ छंदग, आसण छत्तं च चामराओ य । [आव.नि. ५५३]
जं चऽनं करणिजं, करिंति तं वाणमंतरिया ॥ ११८० ।। 'चैत्यद्रुमम्' अशोकवृक्षमभ्यन्तरप्राकारस्य बहुमध्यदेशभागे भगवतः प्रमाणाद् द्वादशगुणसमुच्छ्यम् । तस्याधस्तात् पीठं सर्वरत्नमयम् । तस्यापि पीठस्योपरि चैत्यवृक्षस्याधस्ताद् देवच्छन्द30 कम् । तस्य देवच्छन्दकस्याभ्यन्तरे सिंहासनम् । तस्योपरि च्छत्रातिच्छत्रम् । 'चः' समुच्चये । उभयपार्श्वतश्चामरे यक्षहस्तगते । चशब्दाद् भगवतः पुरतो धर्मचक्र पद्मप्रतिष्ठितम् । यच्च 'अन्यद्'
१ "जत्थ अपुव्वं नगरं गामो वा जत्थ वा देवो महिडिओ वंदगो एति तत्थ णियमेण भवति" इति चूर्णौ ॥ २ विकृत्य तेन मो० ले० ॥ ३ अभ्यन्तरकृ॰ डे० त० कां०॥