________________
३६०
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ तस्स धूया गद्दभस्स जुवरन्नो भइणी अडोलिया णाम, सा य अतीवरूववती । तस्स य जुवरन्नो दीहपट्ठो अमच्चो । ताहे सो जुवराया तं अडोलियं भगिणिं पासित्ता अज्झोववन्नो दुब्बलीभवति । अमच्चेण पुच्छिओ । निब्बंधे सिढें । अमच्चेण भन्नति—सागारियं भविस्सति तो एसा भूमिघरे छुब्भति, तत्थ भुंजाहि ताए समं भोए, लोगो जाणिस्सति ‘सा कहिं पि विनट्ठा'। 5 ‘एवं होउ' त्ति कयं । अन्नया सो राया तं' कजं नाउं निबेदेण पवतिओ । गद्दभो राया जातो। सो य जवो नेच्छति पढिउं, पुत्तनेहेण य पुणो पुणो उज्जेणिं एति । अन्नया सो उजेणीए अदूरसामंते जवखेत्तं, तस्स समीवे वीसमति । तं च जवखेत्तं एगो खेत्तपालओ रक्खति । इओ य एगो गद्दभो तं जवखेत्तं चरिउं इच्छति ताहे तेण खेत्तपालएण सो गद्दभो भन्नति
आधावसी पधावसी, ममं वा वि निरिक्खसी।
लक्खिओ ते मया भावो, जवं पत्थेसि गद्दभा!॥११५७ ॥ अयं भाष्यान्तर्गतः श्लोकः कथानकसमाप्त्यनन्तरं व्याख्यास्यते, एवमुत्तरावपि श्लोकौ ।
तेण साहुणा सो सिलोगो गहिओ । तत्थ य चेडरूवाणि रमंति अडोलियाए, उंदोइयाए ति भणियं होइ । सा य तेसिं रमंताणं अडोलिया नट्ठा बिले पडिया । पच्छा ताणि चेडरूवाणि इओ इओ य मग्गंति तं अडोलियं, न पासंति । पच्छा एगेण चेडरूवेण तं बिलं पासित्ता 15 णायं-जा एत्थ न दीसति सा नूणं एयम्मि बिलम्मि पडिया । ताहे तेणं भन्नति
इओ गया इओ गया, मग्गिजंती न दीसति ।
अहमेयं वियाणामि, अगडे छूढा अडोलिया ॥११५८ ॥ सो वि णेणं सिलोगो पढिओ । पच्छा तेण साहुणा उज्जेणिं पविसित्ता कुंभकारसालाए उवस्सओ गहिओ । सो य दीहपट्ठो अमच्चो तेणं जवसाहुणा रायत्ते विराहिओ । ताहे 20 अमञ्चो चिंतेति-'कहं एयस्स वेरं निजाएमि?' त्ति काउं गद्दभरायं भणति-एस परी
सहपरातिओ आगओ रजं पेल्लेउकामो, जति न पत्तियसि पेच्छह से उवस्सए आउहाणि । तेण य अमच्चेण पुत्वं चेव ताणि आउहाणि तम्मि उवस्सए नूमियाणि पत्तियावणनिमित्तं । रन्ना दिट्टाणि । पत्तिजिओ । तीए अ कुंभकारसालाए उंदुरो दुक्किउं ढुकिङ ओसरति भएणं । ताहे तेणं कुंभकारेणं भन्नति
सुकुमालग! भद्दलया!, रत्तिं हिंडणसीलया।
भयं ते नत्थि मंमूला, दीहपट्ठाओ ते भयं ॥ ११५९ ॥ सो वि णेण सिलोगो गहिओ । ताहे सो राया तं पियरं मारेउकामो रहं मग्गइ । 'पगासे उड्डाहो होहि' त्ति काउं अमच्चेण समं रतिं फरुससालं अल्लीणो अच्छति । तत्थ तेण साहुणा पढिओ पढमो सिलोगो
१तं अकजं डे० ॥ २ जासि एसि पुणो चेव, पासेसु टिरिटिल्लसि । लक्खितो ते मया भावो इति रूपा गाथा चूर्णौ । ओसकसि य अइसकसि य, बहुसो य जं पलोएसि । लक्खिओ ते मया भावो इति रूपा गाथा विशेषचूर्णी ॥ ३ बिले पडिता अडोलिया इति चूर्णिकृद्विशेषचूर्णिकृदादृतः पाठः ॥ ४ दीहपटुस्स वीमेहि, णत्थि ते ममतो भयं इति चूर्णी विशेपचूर्णौ च पाठः ॥
25