________________
भाष्यगाथाः ११४८-५६] प्रथम उद्देशः ।
३५९
सोमिलअट्ट सुय थेर अंधल्लगत्तणं अत्थि मे बहू अच्छी ।
स्यान्धस्थ__ अप्पद्दण्ण पलित्ते, डहणं अपसत्थग पसत्थे ॥ ११५३ ॥
विरस्योदाउज्जेणी नाम नगरी । तत्थ सोमिलो नाम बंभणो परिवसइ, सो य अंधलीभूओ । तस्स हरणम् य अट्ठ पुत्ता, तेसिं अट्ट भज्जाओ । सो पुत्तेहिं भन्नति-अच्छीणं किरिया कीरउ । सो पडिभणइ--तुभ अट्टण्हं पुत्ताणं सोलस अच्छीणि, सुण्हाण वि सोलस, बंभणीए दोन्नि, एते. चउत्तीसं, अन्नस्स य परियणस्स जाणि अच्छीणि ताणि सवाणि मम, एते चेव पभूया । अन्नया घरं पलित्तं । तत्थ तेहिं अप्पद्दन्नेहिं सो न चतिओ नीणि तत्थेव रडंतो दड्डो । एस अपसत्थो दिटुंतो । मा एवं डज्झिहिसि संसारे असुभकम्मेहिं ॥ ___ इमो पसत्थो-तत्थेव अंधलयथेरो । नवरं तेण कारिया किरिया । सो मणुस्साणं भोगाणं द्वितीयमआभागी जाओ । एवं तुम पि पढित्ता कज्जाकजं वियाणित्ता संसारातो नित्थरिहिसि ॥ 10न्धस्याह
रणम् ___ अथ गाथाक्षरार्थ:-सोमिलस्थविरस्याष्टौ सुताः । परं तस्यान्धत्वं बभूव । गाथायामन्धशब्दाद् "विद्युत्पत्रपीतान्धालः" (सिद्ध० ८-२-१७३) इति प्राकृते स्वार्थिको लप्रत्ययः । स च पुत्रैश्चक्षुश्चिकित्साकारणार्थमुक्तः सन् वक्ति-सन्ति मे पुत्रादीनां बहून्यक्षीणि, तैरेव मदीयं कार्य सेत्स्यति । अन्यदा च गृहे प्रदीपनकं लग्नं ततस्ते पुत्रादयः "अप्पद्दन्न" त्ति आत्मरक्षणपरास्त्वरितं प्रणष्टाः । स्थविरान्धस्य प्रदीप्ते गृहे दहनम् । एषोऽप्रशस्तो दृष्टान्तः । प्रश- 15 स्तस्तु विपरीतः, स चोपदर्शित एव । उपनययोजनाऽपि कृतैवेति ॥ ११५३ ।। इत्थमप्युक्तोऽसौ न प्रतिपद्यते श्रुताध्ययनम् , अतो भूयोऽपि' करुणापरीतचेतसः सूरयः प्राहुः
मा एवमसग्गाहं, गिण्हसु गिण्हसु सुयं तइयचक्टुं । . किं वा तुमेऽनिलसुतो, न स्सुयपुवो जवो राया ॥ ११५४ ॥ सौम्य ! मैवमसदाहं गृहाण, गृहाण सूक्ष्म-व्यवहितादिष्वतीन्द्रियार्थेषु तृतीयचक्षुःकल्पं 20 श्रुतम् । किं वा त्वया न श्रुतपूर्वोऽनिलनरेन्द्रसुतो यवो राजा ? ॥ ११५४ ॥ कः पुनर्यवः ? इत्याहजव राय दीहपट्ठो, सचिवो पुत्तो य गद्दभो तस्स ।
यवराजर्षि धूता अडोलिया गद्दमेण छूढा य अगडम्मि ॥११५५ ॥
कथानकम् पव्ययणं च नरिंदे, पुणरागमऽडोलिखेलणं चेडा।
जवपत्थणं खरस्सा, उवस्सओ फरुससालाए ॥ ११५६ ॥ यवो नाम राजा । तस्य दीर्घपृष्ठः सचिवः । गर्दभश्च पुत्रः । दुहिता अडोलिका । सा च गर्दभेण तीव्ररागाध्युपपन्नेन 'अगडे' भूमिगृहे विषयसेवार्थ क्षिप्ता ॥ ११५५ ॥
तच्च ज्ञात्वा वैराग्योत्तरङ्गितमनसो नरेन्द्रस्य प्रव्रजनम् । पुत्रस्नेहाच तस्योजयिन्यां पुनः पुनरागमनम् । अन्यदा च चेटरूपाणामडोलिकया क्रीडनं खरस्य च यवप्रार्थनम् । ततश्चोपाश्रयः 30 परुषः-कुम्भकारस्तस्य शालायामित्यक्षरार्थः ॥ ११५६ ॥ भावार्थः पुनरयम्
उजेणी नगरी । तत्थ अनिलसुओ जवो नाम राया । तस्स पुत्तो गद्दभो नाम जुवराया। १°पि परमकरुणा मो० ले० ॥
25