________________
02॥
भाष्यगाथाः ११४१-४७] प्रथम उद्देशः ।
३५७ यदा यतिधर्ममङ्गीकर्तुं न शक्नोति तदा सम्यक्त्वमूलः श्राद्धधर्मः कथयितव्यः, यदा तमपि न प्रतिपद्यते तदा सम्यग्दर्शनम् , तस्याप्यप्रतिपत्तौ मद्य-मांसविरतिः । एवं चानुपासकस्य पुरतो धर्मकथायां विधिः । उपासकस्य तु यथावरुचि धर्मकथां करोतु, न कश्चिद्दोषः ॥ ११४२ ॥ गतं प्रवज्याद्वारम् । अथ शिक्षापदद्वारमाहपव्वइयस्स य सिक्खा, गयोहाय सिलीपती य दिटुंतो।
जिनक
ल्पिकानां तइयं च आउरम्मी, चउत्थगं अंधले थेरे ॥ ११४३ ॥
शिक्षा प्रव्रजितस्य च सतोऽस्य शिक्षा दातव्या । सा च द्विधा---ग्रहणशिक्षा आसेवनशिक्षा च । तत्र ग्रहणशिक्षा सूत्राध्ययनरूपा, आसेवनाशिक्षा प्रत्युपेक्षणादिका । तत्र कोऽपि प्रवजितः सन् आसेवनाशिक्षा सम्यगभ्यस्यति न पुनर्ग्रहणशिक्षाम् । तत्राचार्यैः स्नातेन गजेन श्लीपदिना च दृष्टान्तः क्रियते, तृतीयं चोदाहरणमातुरविषयं चतुर्थमन्धस्थविरविषयं कर्त्तव्यमिति गाथासमा- 10 सार्थः ॥ ११४३ ॥ अथ विस्तरार्थोऽभिधीयते-तत्रासौ गुरुभिरादिष्टः-सौम्य ! गृहाण त्वमेनां ग्रहणशिक्षाम् , अधीप्व विधिवद यथाक्रममाऽऽचारादिश्रुतम् । स प्राह--
पव्वइओऽहं समणो, निक्खित्तपरिग्गहो निरारंभो। इति दिक्खियमेकमणो, धम्मधुराए दढो होमि ॥ ११४४ ॥ समितीसु भावणासु य, गुत्ती-पडिलेह-विणयमाईसु ।
15 लोगविरुद्धेसु य बहुविहेसु लोगुत्तरेसुं च ॥॥ ११४५ ॥ जुत्त विरयस्स सययं, संजमजोगेसु उजयमइस्स ।
किं मज्झं पढिएणं, भण्णइ सुण ता इमे नाए ॥ ११४६॥ भदन्त ! प्रव्रजितोऽहं 'श्रमणः' तपस्वी निक्षिप्तपरिग्रहो निरारंम्भश्च सञ्जात इत्यतः 'दीक्षिते' दीक्षायां मकारोऽलाक्षणिकः एकाग्रमना 'धर्मधुरायां' धर्मचिन्तायां 'दृढः' निष्कम्पो भवामि 20 ॥ ११४४ ॥ किञ्च--
'समितिषु' ईर्यादिषु 'भावनासु' द्वादशसु पञ्चविंशतिसङ्ख्याकासु वा 'गुप्तिपु' मनोगुप्त्यादिषु प्रत्युपेक्षणायां प्रतीतायां 'विनये' अभ्युत्थानादिरूपे आदिशब्दाद् वैयावृत्त्यादिषु व्यापारेषु 'युक्तस्य' प्रयत्नवतः, तथा 'लोकविरुद्धेषु' जुगुप्सितकुलभिक्षाग्रहणादिषु 'बहुविधेषु' नानाप्रकारेषु 'लोकोत्तरविरुद्धेषु' नवनीत-चलितान्नग्रहणादिषु चशब्दाद् उभयविरुद्धेषु मद्यादिषु 'विरतस्य' 25 प्रतिनिवृत्तस्य 'संयमयोगेषु च' आवश्यकव्यापारेषु उद्यतमतेः एवंविधस्य किं मम 'पठितेन' पाठेन कार्यम् ? न किञ्चिदिति भावः । भण्यते गुरुभिरत्रोत्तरम् -वत्स ! यदर्थं भवान् प्रवजितः स एवार्थो न सेत्स्यतीति । तथा चात्र शृणु तावदमू 'ज्ञाते' द्वे निदर्शने ॥ ११४५॥ ११४६ ॥ ते एव यथाक्रममाह
जह ण्हाउत्तिण्ण गओ, बहुअतरं रेणुयं छुभइ अंगे।
सुट्ट वि उञ्जममाणो, तह अण्णाणी मलं चिणइ ॥ ११४७॥ १°हुत्तरं भा० ॥