________________
भाष्यगाथाः १०९६-११०३] प्रथम उद्देशः ।
३४५ वृतिपरिक्षेपपरिवृतो भूभागस्तावान् ग्राम उच्यते । अथ सङ्ग्रहं व्यतिक्रम्य लाघवार्थमत्रैव व्यवहारमतमतिदिशति-“ववहारस्स वि एवं" ति यथा नैगमस्यानेके प्रतिपत्तिप्रकाराः प्ररूपितास्तथा व्यवहारस्याप्येवमेव प्ररूपणीयाः, तस्य व्यवहाराभ्युपगमपरायणत्वाद् बाल-गोपालादिना च लोकेन सर्वेषामप्यनन्तरोक्तभेदानां यथावसरं ग्रामतया व्यवहरणीयत्वात् । सङ्ग्रहस्तु सामान्यग्राहित्वाद् यत्र ग्रामस्य-ग्रामवास्तव्यलोकस्य समवायः-एकत्र मीलनं भवति तद् वानमन्तरदेव-5 कुलादिकं ग्राम इति ब्रूते ॥ १०९९ ॥ इदमेव प्रकारान्तरेणाह
जं वा पढम काउं, सेसग गामो निविस्सइ स गामो ।
तं देउलं सभा वा, मज्झिम गोट्टो पवा वा वि ॥ ११००॥ यद् वा प्रथमं 'कृत्वा' निवेश्य शेषः सर्वोऽपि ग्रामो निविशते स सङ्ग्रहनयाभिप्रायेण ग्रामः । तच्च देवकुलं वा भवेत् सभा वा ग्राममध्यवर्ती वा गोष्ठः प्रपा वा ॥ ११०० ॥ 10 अथावग्रहपदं विवृण्वन् ऋजुसूत्रनयमतमाह
उज्जुसुयस्स निओओ, पत्तेयघरं तु होइ एकेकं ।
उद्देति वसति व वसेण जस्स सदस्स सो गामो ॥ ११०१॥ ऋजुसूत्रस्य खकीयार्थग्राहकत्वात् परकीयस्य च सतोऽप्यनभ्युपगमाद् यस्य यत् प्रत्येकमा.त्मीयावग्रहरूपमेकैकं गृहं तद् नियोग इति प्रतिपत्तव्यम् । नियोग इति प्राम इति चैकोऽर्थः । 15 आह च विशेषचूर्णिकृत्
गामो त्ति वा निओउ त्ति वा एगटुं । "तत्तो य आहिवई" (गा० १०९६) इति व्याख्यानयन् शब्दनयमतमाह- "उद्वेति" इत्यादि। 'शब्दस्य' शब्दाख्यनयस्य यस्य कस्यापि वशेन ग्रामः 'उत्तिष्ठते' उद्वसीभवति 'वसति वा' भूयोऽप्यवस्थानं करोति स ग्रामस्याधिपतिर्गम इति शब्दमुद्रोढुमर्हति, ये तु तत्र तदनुवर्तिनः 20 शेषास्तेऽशेषा अप्युपसर्जनीभूतत्वान्ने ग्रामसंज्ञां लभन्त इति भावः ॥ ११०१॥ चिन्तितं नयमार्गणया ग्रामखरूपम् । अथ ग्रामस्यैव नयैः संस्थानचिन्तां चिकीर्षुराह
तस्सेव उ गामस्सा, को कं संठाणमिच्छति नओ उ ।
तत्थ इमे संठाणा, हवंति खलु मल्लगादीया ।। ११०२॥ तस्यैव ग्रामस्य संस्थान को नयः किमिच्छति ? इति चिन्त्यते । तत्र तावद् इमानि मल्लका-25 दीवि ग्रामस्य संस्थानानि भवन्ति ॥ ११०२ ॥ तान्येवाह
. उत्ताणग ओमंथिय, संपुडए खंडमल्लए तिविहे ।
भित्ती पडालि वलभी, अक्खाडग रुयग कासवए ॥ ११०३ ॥ अस्ति ग्राम उत्तानकमल्लकाकारः, अस्ति ग्रामोऽवाड्मुखमल्लकाकारः, एवं सम्पुटकमल्लकाकारः। खण्डमल्लकममि त्रिविधं वाच्यम् । तद्यथा-उत्तानकखण्डमल्लकसंस्थितः अवामुखखण्डमल्ल- 30
१ तस्यापि व्यव° भा० ॥ २°थायोगं ग्राम भा० ॥ ३त्वादिति भावः। सङ्ग भा० ॥ ४°शते तत् स° भा०॥ ५न मुख्यतो ग्राम भा० ॥