________________
सनिर्युक्ति-लघुभाप्य-वृत्ति के बृहत्कल्पसूत्र [ प्रलम्बाधिकारे सूत्रम् ३-५
दव्वाभिन्नविभिस्तं, तस्सऽसति उवक्सडं ताहे ॥ १०७८ ॥
‘तत्रापि' मिश्रोपस्कृते गृह्यमाणे प्रथमं यद् द्रव्यतो भावतश्च भिन्नैः प्रलम्बैर्मिश्रमुपस्कृतं तत् स्वग्राम-परग्रामयोर्गृह्णाति । तस्यापि 'असति' अलाभे यद् ओदनं द्रव्यतोऽभित्रैर्भावतो भिन्नैः प्रलम्बैर्विमिश्रमुपस्कृतं तत् तदा शुद्धोदनस्याध्यवपूरकं प्रथमं स्वग्रामे ततः परग्रामे गृह्णाति ॥ १०७८॥ गतं मिश्रोपस्कृतम् । अथ निर्मिश्रोपस्कृतमाह
5
15
३३८
येषु सूक्ष्मप्राभृतिकादिदोषेषु पञ्चकप्रायश्चित्तं तेषु आदिशब्दाद् दशरात्रिन्दिवादिस्थानेषु च यतित्वा यदा भिन्नमासमतिक्रान्तो लघुमासं च प्राप्तो भवति तदा यद् द्रव्यतो भावतश्च भिन्नं 10 निर्मिश्रं प्रलम्बजातमुपस्कृतं तत् शुद्धोदनस्य मिश्रोपस्कृतस्य चाध्यवपूरकं स्वग्राम - परग्रामयोर्गृह्णाति । यदा चरमभङ्गे न लभ्यते तदा निर्मिश्रोपरकृतमेव तृतीयभङ्गे द्रव्यतोऽभिन्नं गृह्णाति ॥१०७९ ॥ गतं निर्मिश्रोपस्कृतम् । अथ पकमामं च व्याख्यानयति —
25
एमेव पउलियाऽपउलिए य चरिम- तइया भवे भंगा | ओस हि - फलमाईसुं, जं चाऽऽईनं तगं नेयं ॥। १०८० ॥
एवमेव पक्का-ऽपकयोश्चरम-तृतीयो भङ्गौ भवतः । पक्कं नाम यद् अमिना संस्कृतम्, यथा इङ्गुदीबीज - बिल्वादि । अपक्कं यद् अग्निनाऽन्येन वा इन्धन - धूमादिना प्रकारेण न पक्कं परं निर्जीवावस्थम्, यथा परिपक्ककदलीफल -त्रपुषादि । तत्र निर्मिश्रोपस्कृतस्यालाभे प्रथमं पक्कं चतुर्थभङ्गे ततस्तृतीयभङ्गे, ततोऽपक्कमपि चतुर्थ- तृतीयभङ्गयोः । एवमेव अध्यवपूरकं गृह्णाति । अत्र चौषधिफलादिषु यच्च पूर्वसाधुभिरवमादिकारणं विनाऽप्याचीर्णं तद् 'नेयं' नयनीयं ग्रहीतव्यमित्यर्थः, 20 यद्वा तद् 'ज्ञेयं' ज्ञातव्यम् । तत्रौषधयो धान्यानि, तेप्वाचीर्णं यथा चणका माषा वा, फलेषु आचीर्ण यथा त्रिफलादि, आदिशब्दाद् मूल- कन्दादिप्वपि यथायोगमाचीर्णा ऽनाचीर्णव्यवस्थाऽनुसर्त्तव्या || १०८० ॥ अत्रौषधिषु यद् आची तद् व्याचष्टे
-
पणगाइ मासपत्तो, ताहे निम्मीसुत्रक्खडं भिन्नं ।
निम्मीस उवक्खडियं, गिण्हति ताहे ततियभंगे ।। १०७९ ।।
30
सगला - सगलाइने, मीसोत्रक्खडिय नत्थि हाणी उ ।
जइउं अमिस्सग्रहणं, चरिमदुए जं अणाइनं ।। १०८१ ॥
चणक- माषादिषु पूर्वाचार्यैराचीर्णेषु सकलेप्वसकलेषु वा मिश्रेषु निर्मिश्रेषु वा उपस्कृतेषु नास्ति पञ्चकपरिहाणिः । यच्च पूर्वाचार्यैरनाचीर्णं तत्र पञ्चकपरिहाण्या यतित्वा लघुमासं प्राप्तः 'चरमद्वये ' चतुर्थ-तृतीयभङ्गयोरमिश्रस्य निर्मिश्रोपस्कृतस्य ग्रहणं कार्यं नार्वागिति । १०८१ ॥ आह यद् निर्जीवं तत् कथमनाचीर्णम् ? उच्यते
जड़ ताव पिहुगमाई, सत्थोवहया वि होंतऽणाइण्णा । किं पुण असत्वहया, पेसी पव्वायसरडू य ॥। १०८२ ॥ इह ये व्रीहयः परिपक्काः
१ अभावे यद् मो० ले० ॥
सन्तो भ्रष्ट्रादौ भृज्यन्ते, ततः स्फटिता अपनीतत्वचः पृथुका २. जं न आइनं ता० ॥ ३ स्फुटिताः त०] दे० कां० ॥