________________
३३०
10
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् ३-५ विधं कौतुकमजनिष्ट, किं पुनः श्रमणीनां नित्यनिरोधानां भुक्तानाम् 'इतरासां वा' अभुक्तानाम् ॥ १०५१ ॥ इदमेव स्पष्टयन्नाह
कसिणाविहिभिन्नम्मि य, गुरुगा भुत्ताण होइ सइकरणं ।
इयरासि कोउगाई, धिप्पंते जं च उड्डाहो ॥ १०५२ ॥ 5 कृत्स्नम्-अभिन्नं तत्र अविधिभिन्ने च श्रमणीनां चत्वारो गुरुकाः, भुक्तभोगिनीनां स्मृतिकर
णम् इतरासां कौतुकादयो दोषा भवन्ति । तस्मिंश्चाङ्गादानाकारे गृह्यमाणे यश्चोड्डाहो भवति यथा 'नूनमेतेनैषा पादकर्म करिष्यति' तन्निष्पन्नमपि प्रायश्चित्तम् ॥ १०५२ ॥ तेन च प्रलम्बेन सा पादकर्म कृत्वा चिन्तयति
जइ ताव पलंबाणं, सहत्थणुनाण एरिसो फासो ।
किं पुण गाढालिंगण, इयरम्मि उ निद्दओच्छुद्धे ॥१०५३ ॥ यदि तावत् प्रलम्बानां खहस्तेन नुन्नानां-"गुदंत् प्रेरणे" प्रेरितानामित्यर्थः ईदृशः स्पर्शः, किं पुनर्गाढालिङ्गनेन 'इतरस्मिन्' अङ्गादाने पुरुषेण “निद्दओच्छुद्धे" ति निर्दयं यथा भवत्येवम् उत्-प्राबल्येन क्षिप्ते सति स्पर्शो भविष्यति ? इति ॥ १०५३ ॥
ततश्चेत्थं विचिन्त्योदीर्णप्रबलमोहनीयकर्मा सा इदं कुर्यात्15 __ पडिगमणमन्नतिथिग, सिंद्धे संजय सलिंग हत्थे य ।
वेहाणस ओहाणे, एमेव अभुत्तभोगी वि ॥ १०५४ ॥ काचित् पार्श्वस्थादिभ्यः समागता भवेत् साऽपि तत्रैव प्रतिगच्छेत् , अन्यतीर्थिकेन वा सिद्धपुत्रेण वाऽऽत्मानं प्रतिसेवयेत् , संयतं वा उपसर्गयेत् , एतानि खलिङ्गे स्थिता कुर्यात् । हस्तकर्म
वा भूयोभूयः कुर्यात् , यद्वा 'मैया व्रतानि भग्नानि' इति कृत्वा 'कथङ्कारं वा द्राधीयःकालपरि20 पालितं शीलरत्नमहं भङ्ख्यामि ?' इति निर्वेददूनमानसा वैहायसं मरणं विदध्यात्, अथवा प्रबलमोहपरवशा अवधावनं विदध्यात् । एतानि पदानि भुक्तभोगिनी कुर्यात् । अभुक्तभोगिन्यप्येवमेव कुर्यात् ॥ १०५४ ॥ शिष्यः प्रश्नयति-न जानीमहे वयं कीदृशमविधिभिन्नम् ? कीदृशं वा विधिभिन्नम् ! इति । सूरिराह
भिन्नस्स परूवणया, उजुत तह चक्कली विसमकोट्टे ।
ते चेव अविहिमिन्ने, अभिनें जे वन्निया दोसा ।। १०५५ ॥ असंयमदोषनिवर्त्तनार्थमविधिना विधिना च भिन्नस्य प्ररूपणा क्रियते । तत्र यत् चिर्भटादिकं विदार्य ऊर्द्ध फालिरूपाः पेश्यः कृतं तद् ऋजुकभिन्नम् , यत् पुनस्तिर्यग् बृहत्यः कत्तलिकाः कृतं तत् चक्कलिकाभिन्नम् , एते द्वे अप्यविधिभिन्ने मन्तव्ये । यत् तु पेश्यः कृत्वा पुनः श्लक्ष्णश्लक्ष्णत
रादिभिः खण्डैरनेकशश्छित्त्वा तथा कृतं यथा भूयस्तदाकारं कर्तुं न पार्यते तदेवंविधं विषमकुट्ट30भिन्नमुच्यते, विषमैः-पुनस्तथाकर्तुमशक्यैः कुट्टैः-श्लक्ष्णखण्डैर्भिन्नमिति व्युत्पत्तेः । एतच्च विधि
भिन्नम् । अत्र चाविधिभिन्ने त एव दोषा द्रष्टव्या येऽभिन्ने देवीदृष्टान्तेन वर्णिताः ॥१०५५ ॥ ___ कथम् ? इति चेद् उच्यते
१फरिसो मो० ले० ॥ २ “वयाणि मे भग्गाणि त्ति काउं 'कहं वा उडाहं काहं ?' ति वेहाणसं करेज्जा, उदन्धनमित्यर्थः । 'खंडितव्वता मि' त्ति काउं ओहाइजा, उप्पव्वएज त्ति भणितं होति"
25