________________
माष्यगाथाः १०३१--३५ ]
प्रथम उद्देशः ।
३२५
एष एव गमो नियमाद् निर्ग्रन्थीनामपि ज्ञातव्यो यावत् पद्मोत्पलादीनि “पउमुप्पल माउ - लिंगे” ( गा० १०२९ ) इत्यादिगाथां यावत् । एतच्च निर्युक्तिमङ्गीकृत्योक्तम्, भाष्यमाश्रित्य तु — “अमुगगिहे पच्चओ गीए" ( गा० १०३२) त्ति पर्यन्तं द्रष्टव्यम् | नवरं तासामा प्रलम्बे भिन्ना-ऽभिन्नपदाभ्यां विधिभिन्नाऽविधिभिन्नपदसहिताभ्यां षड् भङ्गाः कर्त्तव्याः, ते चानन्तरसूत्रे स्वस्थान एव भावयिष्यन्ते || १०३३ || सूत्रम्
atus निग्गंथाणं पक्के तालपलंबे भिन्ने वा अभिन्ने वा पडिगाहित्तए ३ ॥
तथा-
नो कous निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए ४ ॥
atus निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए, से विय विहिभिन्ने नो चेव णं अविह्निभिन्ने ५ ॥
नाठवणा पकं, दव्वे भावे य होइ नायव्वं । [ नि. ४८९८-४९४८ ] उस्सेइमाइ तं चिय, पक्किंधणजोगतो पक्कं ।। १०३४ ॥
नामपक्कं स्थापनापकं द्रव्यपक्कं भावपक्कं च भवति ज्ञातव्यम् । तत्र नाम - स्थापने गतार्थे । द्रव्यपक्कं तदेवोत्खेदिमादिकं यद् आमं भणितम् । किमुक्तं भवति ? - यद् द्रव्यामं उत्खेदिमसंखेदिमोपस्कृतपर्यायामभेदात् चतुर्द्धा भणितम् तदेव यदा इन्धनसंयोगात् पक्कमुपजायते तदा द्रव्यपकं मन्तव्यम् ॥ १०३४ ॥ गतं द्रव्यपक्वम् । भावपकमाह
तानि त्रीणि सूत्राणि समकमेव व्याख्यायन्ते —— कल्पते निर्ग्रन्थानां पक्कं तालप्रलम्बं द्रव्यतो भिन्नं वा अभिन्नं वा प्रतिग्रहीतुम् ३ । नो कल्पते निर्ग्रन्थीनां पक्कं तालप्रलम्बमभिन्नं प्रतिग्रही - 15 तुम ४ । कल्पते निर्ग्रन्थीनां पक्कं तालप्रलम्वं द्रव्यतो भिन्नं प्रतिग्रहीतुम्, तदपि च 'विधिभिन्नं' विधिना - वक्ष्यमाणलक्षणेन भिन्नं विदारितम्, नैव 'णं' वाक्यालङ्कारे अविधिभिन्नमिति सूत्रार्थः ५ || अथ निर्युक्तिविस्तरः
संजम - चरित्तजोगा, उग्गमसोही य भावपकं तु ।
अन्नो वि य आएसो, निरुवकमजीव मरणं तु ॥ १०३५ ।। संयमयोगाः -प्रत्युपेक्षणादयश्चारित्रं च मूलोत्तरगुणरूपं सुविशुद्धं भावपकमुच्यते । गाथायां बन्धानुलोम्येन चारित्रशब्दस्य व्यत्यासेन निर्देशः । यद्वा या उद्मादीनां दोषाणां शुद्धिस्तद् भाव
5
त्ति
१ " एसेव० गाथा | जथा णिग्गंथाणं तथा णिग्गंथीण वि जाव 'जाव उपमुप्पलादीणि' ( गा० १०३३ ) ति पुरातना गाथा, साम्प्रत पुनर्विभाषागाथाभियावत् जतणा यत्ति सम्मत्ता ||" इति चूर्णिः ॥ २ "एतं सुत्ते एगठ्ठे चेव भण्णति । मुत्तत्थो पुव्ववण्णितो । णिज्जुत्तिअत्थो इमो - णामं० गाधा" इति चूर्णो ॥ ३ वा भा० विना ॥ ४ 'नुलोम्यात्तु चा' भा० ॥
10
20
25