________________
३२४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् २ जो दुब्बलो सीलविओ वि संतो, न तं तु सीलेंति विसिन्नदारुं ॥
__ (कल्पबृहद्भाष्ये) एवं त्वमपि यदि जानीषे-- 'अहं प्रगुणीभविष्यामि, प्रगुणीभूतश्च प्रायश्चित्तं वोढास्मि, अपरं च खाध्याय-वैयावृत्य-तपःप्रभृतिभिरधिकं लाभमुपार्जयिष्यामि' इति तत इदं प्रतिसेवख 5 अकल्पनीयम् ; अर्थतेषामसमर्थस्ततो मा प्रतिसेवखेति ॥ १०३० ॥ गतं वैद्यप्रच्छन-यतनापुरुषलक्षणं द्वारत्रयम् । अथ लिङ्गादीनि सर्वाण्यपि द्वाराणि गाथाद्वयेन भावयति
सो पुण आलेवो वा, हवेज आहारिमं व मिस्सियरं ।। पुव्वं तु पिट्ठगहणं, विगरण जं पुव्वछिन्नं वा ॥ १०३१ ॥
भावियकुलेसु गहणं, तेसऽसति सलिंगें गेण्हणाऽवन्नो।। 10
विकरणकरणालोयण, अमुगगिहे पच्चओ गीते ॥ १०३२॥ यो वनस्पतिभेदो व्रणादौ पित्तोदयादौ वा उपयुज्यते स पुनरालेपो वा स्यात् , बहिः पिण्डीप्रदानादिक इत्यर्थः, 'आहारिमं वा' बीजपूरादिकम् । तच्चोभयमपि प्रथमतोऽचित्तम् , तदलाभे मिश्रम् , तस्याप्यभावे 'इतरत्' सचित्तम् । अथवा 'मिथ' नाम यद् आलेप आहारयितव्यं च
भवति, 'इतरत्' नाम यन्नालेपो नाहारयितव्यम् । तच्च स्पर्शेन स्पर्शनीयं वा स्यात् पद्मोत्पलवद, 15 नासिकया आघ्रातव्यं वा भवेत् पुप्पादिवत् । एतावता द्रव्यग्रहणद्वारं व्याख्यातम् । अथ पिष्टापिष्ट
द्वारम्-तत्राऽऽलेपादिकं सर्वमपि यत् पूर्वपिष्टं लभ्यते तस्य ग्रहणं कर्त्तव्यम् , पूर्वपिष्टस्यालाभे तृतीयेनापि भङ्गेन, तस्याप्यलाभे द्वितीयेन, तस्याप्यसति प्रथमभङ्गेन यत् पूर्वच्छिन्नं तद् विकरणं कृत्वा ग्राह्यम् , विविधम्-अनेकप्रकारं करणं-खण्डनं यस्य तद् विकरणम् , तत् तादृशं चानीय पेषणीयम् । एतेन च यदधस्तादुक्तं "इयरे गहणं कहं होजा' (गा० १००२) 20 इति तद् एवं भवेदिति प्रतिपत्तव्यम् ॥ १०३१ ॥ ___अथ पूर्वच्छिन्नं न लभ्यते तत आत्मनाऽपि च्छिन्दन्ति । तच्च पूर्वच्छिन्नं भावितकुलेषु ग्रहीतव्यम् । तत्र यानि श्राद्धकुलानि माता-पितृसमानानि साधूनामपवादपदेऽप्राशुकादिकं गृह्णतामनुड्डाहकारीणि तानि भावितकुलान्युच्यन्ते । तेषामसति यद्यभावितकुलेषु वलिङ्गेन गृह्णाति ततो
महानवों भवति, अतस्तेप्वन्यलिङ्गेन ग्रहीतव्यमिति लिङ्गद्वारमपि व्याख्यातम् । अथवा भावि25 तकुलानामभावे यानि सुप्रज्ञापनीयानि कुलानि तानि प्रज्ञाप्य मार्गयति गृह्णाति च, एषा प्रज्ञापना मन्तव्या । एतानि पुनः प्रथम-द्वितीयभङ्गवर्तीनि प्रलम्बानि यत्र गृहीतानि तत्रैव विकरणानि कृत्वा आनीय गुरुसमीपे आलोचयति अगीतार्थप्रत्ययनिमित्तम् , यथा-अमुकस्य गृहे स्वार्थ कृतानि मया लब्धानीत्येषा आलोचना । यतना तु सर्वथा पूर्वच्छिन्नानामलामे खयमपि
च्छेत्तव्यानि, तानि च प्रथमं परीत्तानि, ततोऽनन्तान्यपि, पूर्व स्वलिङ्गेन, तत इतरेणापि 30॥ १०३२ ॥ एतच्च निर्ग्रन्थानाश्रित्य भणितम् । अथ निम्रन्थीनां विधिमतिदिशन्नाह
एसेव गमो नियमा, निग्गंथीणं पि नवरि छ भंगा। आमे भिन्नाभिन्ने, जाव उ पउमुप्पलाईणि ॥ १०३३ ॥