________________
३१९
भाष्यगाथाः १०११-१७] प्रथम उद्देशः, । जणा सुणगछट्टा एकतो पट्टिता अतीवतिसिय-भुक्खिया तइयदिणे पेच्छंति पूइमुदगं मयगकलेवराउलं । तत्थ ते साहापारगेण भणिता-एयं सुणगं मारे खामो, एयं च सरुहिरं पाणियं पिबामो, अण्णहा विवज्जामो, एयं च वेदरहस्सं आवतीए भणियं चेव, न दोसो । एवं तेण ते भणिता । तेसिं मरुयाणं एको परिणामतो, दो अपरिणामगा, चउत्थतो अतिपरिणामओ । तत्थ जो सो परिणामगो तेण तं साहापारगवयणं सद्दहियं अब्भुवगयं च । जे ते दो अपरिणामगा: तेसिं एक्केण साहापारवयणं सोउं कण्णा ठइया 'अहो ! अकजं, कण्णा वि में सुणंति' सो अपरिणामगो तिसिय-भुक्खिओ मओ । जो सो बितिओ अपरिणामगो सो भणइ-'एयं एयवस्थाए वि अकिच्चं, किं पुण दुक्खं मरिज्जति ?' त्ति काउं खईयं णेण । जो सो अतिपरिणामो सो भणति-किह चिरम्स सिटुं ? वंचिया मो अतीते काले ज ण खौतियं । सो अण्णाणि वि गावि-गद्दभमंसाणि खादिउमाढत्तो, मजं च पाउं । तत्थ जेहिं खतियं ते साहापारगेण भणिता-10 इतो णित्थिन्ना समाणा पच्छित्तं वहेजह । तत्थ जो सो परिणामगो तेण अप्पसागारियं एगस्स अज्झावगस्स आलोइयं । तेण 'सुद्धो त्ति भणिय, पंचगवं वा दिन्नं । तत्थ जो सो अपरिणामओ सो णित्थिण्णो समाणो सैंणगकत्तिं सिरे काउं माहणे मेलित्ता चाउवेजस्स पादेहिं पडित्ता साहइ, सो चाउवेजेण 'धिद्धि'कतो णिच्छूढो । जो सो अइपरिणामगो ‘णत्थि किंचि अभक्खं अपेयं वा' अतिपरिणामपसंगेण सो मायंगचंडालो जाओ ॥
15 अथाक्षरार्थः- चत्वारो मरुका विदेशं प्रस्थिताः । ततः 'शाखापारगः' वेदाध्ययनपारगतो मरुकस्तेषां मिलितः, तेन च शुनकः सार्द्ध गृहीतः । अरण्ये च गतानां सार्थस्य वधः-मोषणं । ततस्तैर्मरुकैरेकां दिशं गृहीत्वा पलायितैः तृतीयदिने 'पूति' कुथितं मृतकडेवराकीर्णमुदकं दृष्टम् । शाखापारगो वक्ति-एनं शुनकं हत्वा भक्षयामः । अत्र चैकः परिणामकः, द्वौ 'अपरिणतौ' अपरिणामको, 'अन्तिमः' चतुर्थोऽतीवपरिणामकः । तत्र परिणामकः शाखापारगवचनं श्रद्धत्ते । 20 'द्वितीयः पुनः' अपरिणतः कर्णो स्थगितवान् 'न शृणुमः एनां वार्तामपि' इति कृत्वा मृतः । तृतीयोऽप्यपरिणतत्वात् चिन्तयति- 'एतद् एतस्यामप्यवस्थायामकृत्यम् , परं किं क्रियते ? दुःख मत्तुम् इति 'तत्' शुनकभक्षणं कर्तुं समारब्धः । चतुर्थस्त्वतिपरिणामकः किमियतः कालात् 'शिष्टं' कथितम् ? इत्युक्त्वा 'अधिकं करोति' गो-गर्दभादिमांसान्यपि भक्षयतीति । शाखापारगेण च ते भाणिताः-अटव्या उत्तीर्णाः प्रायश्चित्तं वहध्वम् । तत्र यः प्रथमः परिणामकः स 25 यथालघुकप्रायश्चित्तेन शुद्धः । द्वितीयस्तु मृत एव । तृतीयो निर्धाटितश्चातुर्विद्यैः, पङ्केर्बहिःकृत इत्यर्थः । चतुर्थश्चातिप्रसङ्गात् 'नास्ति किञ्चिदभक्ष्यमपेयं च' इति श्वपाकरूपश्चण्डालो जात इति ॥१०१३ ॥ १०१४ ॥ १०१५ ॥ १०१६ ॥ अथोपनययोजनामाह
जह पारगो तह गणी, जह मरुगा एव गच्छवासीओ। १ मे ण सु भा० त० डे० ॥ २ इयं तेण मो० ले० ॥ ३ खातियं । एवं तेहिं फाडित्ता खइओ । तत्थ जेहिं खतियं भा० विना । “जो सो अतिपरिणामओ सो ‘एचिरस्स सिटुं? वंचिता मो अतीतं कालं' ति भणति । एवं तेहिं फाडिउं खतिओ,तं च असुति पाणियं पीयं । साहापारगेण" इत्यादि
४ सुणगकत्तिं शुनककृत्तिं श्वचर्म इत्यर्थः ॥