________________
15
३१८
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् २ भवन्ति, 'कार्ये च' अवमौदर्यादौ 'अविधिना' अयतनया गृहीतानीह परत्र चाहितानि जायन्ते ॥ १०१० ॥ अथ दृष्टान्तमेव समर्थयन्नाह---
जइ कुसलकप्पिताओ, उवमाओं न होज जीवलोगम्मि ।
छिन्नब्भं पिव गगणे, भमिज लोगो निरुवमाओ ॥१०११॥ 5 कुशलै:--पण्डितैः कल्पिता:-तेषु तेषु ग्रन्थेषु विरचिताः 'उपमाः' दृष्टान्ता अस्मिन् जीवलोके यदि न भवेयुस्तर्हि 'छिन्नाभ्रमिव' छिन्नं-व्यवच्छिन्नमेकीभूतं यद् अनं तद् यथा प्रचण्डपवनेन गगने इतस्ततो भ्राम्यते एवमयमपि लोकः 'निरुपमाकः' तत्तदर्थप्रसाधकदृष्टान्तविकलो दोलायमानमानसः संशयादिभिरितस्ततो भ्राम्येत, न कस्याप्यर्थस्य निर्णयं कुर्यादिति भावः ।
उक्तं च10
तावदेव चलत्यर्थो, मंन्तुर्विषयमागतः । यावन्नोत्तम्भनेनेव, दृष्टान्तेनावलम्ब्यते ॥
॥ १०११ ॥ एवं च बहुभिः प्रकारैर्व्यवस्थापितं दृष्टान्तं प्रमाणयन् शिष्यः प्राह-भगवन् ! यद्येवं ततः क्रियतां दृष्टान्तः । उच्यते, कुर्मः, आकर्ण्यतां दत्तकर्णेन भवता--
मरुएहि य दिटुंतो, कायव्यो चउहिँ आणुपुवीए ।
एवमिहं अद्धाणे, गेला तहेव ओमम्मि ॥१०१२ ॥ _ 'मरुकैः' ब्राह्मणैश्चतुर्भिदृष्टान्तः कर्त्तव्य आनुपूर्व्या । ‘एवं' मरुकदृष्टान्तानुसारेण इह अध्वनि ग्लानत्वे तथैवावमे द्वितीयपदं द्रष्टव्यमिति नियुक्तिगाथासमासार्थः ॥ १०१२ ॥ अथ पूर्वाद्धं तावद् व्याख्याति
चउमरुग विदेसं साहपारए सुणग रन सत्थवहे । ततियदिण पूतिमुदगं, पारगों सुणयं हणिय खामो ॥१०१३॥ परिणामओऽत्थ एगो, दो अपरिणया तु अंतिमो अतीव । परिणामो सद्दहती, कन्नऽपरिणमतों मतो वितितो॥१०१४॥ तइओ एयमकिच्चं, दुक्खं मरिउं ति तं समारद्धो । किं एच्चिरस्स सिटुं, अइपरिणामोऽहियं कुणति ॥ १०१५ ॥ पच्छित्तं खु वहिजह, पढमों अहालहुस धाडितो तइतो।
चउथो अ अतिपसंगा, जाओ सोवागचंडालो ॥१०१६॥ जहा चत्तारि मरुआ 'अज्झाइस्सामो' त्ति काउं विदेसं पत्थिता । तेहि य एगो साहापारओ दिट्ठो, पुच्छिओ-कत्थ वच्चसि ? । सो भणइ-जत्थेव तुन्भे । ताहे ते एगम्मि पच्चंते अद्धाण
सीसए सत्थं पडिच्छंति, सो य । सत्थो मिलइ । साहापारगो एंगं सुणगं सारवेइ । तेहिं 30भणियं-किं तुब्भं एएणं । सो भणइ-अहमेयं जाणामि कारणं । तओ ते सत्थेण समं अडविं पविट्टा । तेसिं तत्थ रण्णे पवन्नाणं सो सत्थो मुट्टो दिसोदिसिं पलातो । इतरे वि मरुया पंच
१ "मनसाऽप्यवधारितः” चूर्णिप्रवन्तरे ॥ २ “यावन्नोपष्टम्भकेन" चूर्णिप्रत्यन्तरे ॥ ३ "दृष्टान्तेन प्रसाध्यते” चूर्णिप्रत्यन्तरे ॥
20