________________
भाष्यगाथाः ९९६-१००२] प्रथम उद्देशः ।
३१५ एमेव य निञ्जीवे, दहम्मि तसवजिए दए दिने ।
समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना ॥ ९९९ ॥ एवमेव च हृदे 'निर्जीवे' यथायुप्कक्षयादचित्तीभूतेऽचित्तपृथिव्यां च स्थिते त्रसवर्जिते च 'दके' पानीये हृदखामिना च दत्ते तृषार्दितानां च साधूनां स्थितिक्षयकरणेऽपि भगवान्नानुजानीते स्म ‘मा भूत् प्रसङ्गः' इति । तथा स्वामी तृतीयपौरुप्यां जिमितमात्रैः साधुभिः सार्ध-5 मेकामटवीं प्रपन्नः, “सन्न"त्ति संज्ञाया आबाधा, यद्वा “आसन्न"त्ति भावासन्नता साधूनां समजनि, तत्र च समभौमं गर्ता-गोप्पद-बिलादिवर्जितं यथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्तते, अपरं च शस्त्रोपहतं स्थण्डिलं नास्ति न वा प्राप्यते, अपि च ते साधवः संज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति तथापि भगवान् नानुज्ञां करोति यथा 'अत्र व्युत्सृजत' इति, ‘मा भूदशस्त्रहते प्रसङ्गः' इति । एष अनुधर्मः प्रवचनस्येति सर्वत्र योज्यम् ॥ ९९९ ॥ 10 एष सर्वोऽपि विधिर्निर्ग्रन्थानाश्रित्योक्तः । अथ निम्रन्थीरधिकृत्यामुमेवातिदिशन्नाह
एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो ।
सविसेसतरा दोसा, तासिं पुण गिण्हमाणीणं ॥ १०००॥ एष एव सर्वोऽपि 'गमः' प्रकारो निम्रन्थीनामपि भवति ज्ञातव्यः । तासां पुनर्ग्रहतीनां प्रलम्बेन हस्तकर्मकरणादिना सविशेषतरा दोषा वक्तव्या इति ॥ १००० ॥ सूत्रम्
कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे
भिन्ने पडिगाहित्तए २॥ अस्य व्याख्या प्राग्वत् । नवरं 'भिन्नं' भावतो व्यपगतजीवम् द्रव्यतो भिन्नमभिन्नं वा, तृतीय-चतुर्थभगवर्तीत्यर्थः । एवं च सूत्रेणानुज्ञातम् , यथा-आमं भिन्नं कल्पते, अर्थतः पुनः 20 प्रतिषेधयति-न कल्पते ॥ - आह यदि न कल्पते ततः किं सूत्रे निबद्धं "कल्पते" इति ? उच्यते
जइ वि निबंधो सुत्ते, तह वि जईणं न कप्पई आमं ।
जइ गिण्हइ लग्गति सो, पुरिमपदनिवारिए दोसे ॥ १००१॥ यद्यपि सूत्रे निबन्धः “कल्पते भिन्नम्" इतिलक्षणस्तथापि यतीनां न कल्पते आमं भिन्नमपि, 25 यदि गृह्णाति ततः स पूर्वपदे-पूर्वसूत्रे निवारिता ये दोषास्तान 'लगति' प्रामोति ॥१००१ ॥ आह यदि सूत्रेऽनुज्ञातमपि न कल्पते तर्हि सूत्रं निरर्थकम् , सूरिराह
सुत्तं तू कारणियं, गेलन-ऽद्धाण-ओममाईसु ।।
जह नाम चउत्थपदे, इयरे गहणं कहं होजा ॥१००२ ॥ सूत्रं कारणिकम् । तानि च कारणान्यमूनि-लानत्वम् अध्वा अवमौदर्यम् , एवमादिषु कार-30 गेषु कल्पते । तत्र प्रथमतश्चतुर्थभने तदलाभे तृतीय-द्वितीय-प्रथमभङ्गेष्वपि । आह यथा
१ सुत्तं णिरत्थयं कारणियं ता० । “सुत्तं णिरत्थयं० गाहा । कधं पुण सुत्तं णिरत्ययं ? उच्यतेपुवमभिन्ना० गाधा" इति चूर्णौ ॥