________________
10
३१४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ कामं खलु अणुगुरुणो, धम्मा तह वि हुन सव्वसाहम्मा ।
गुरुणो जंतु अइसए, पाहुडियाई समुपजीवे ॥ ९९६ ॥ _ 'कामम्' अनुमतं खल्वस्माकं यद् अनुगुरखो धर्माः, तथापि न सर्वसाधात् चिन्त्यते किन्तु देशसाधादेव । तथाहि-'गुरवः' तीर्थकराः 'यत् तु' यत् पुनः ‘अतिशयान्' प्राभृतिकादीन् 6 प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना आदिशब्दादवस्थितनख-रोमा-ऽधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः तान् समुपजीवन्ति 'स तीर्थकरजीतकल्पः' इति कृत्वा न तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते ॥९९६।। सा चेयमनाचीर्णेति दय॑ते
सगड-दह-समभोमे, अवि य विसेसेण विरहियतरागं ।
तह वि खलु अणाइन्न, एसऽणुधम्मो पवयणस्स ॥९९७ ॥ यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनाथ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलाऽपान्तराले बहवः साधवः क्षुधास्तृिषार्दिताः संज्ञाबाधिताश्च बभूवुः । यत्र च भगवानावासितस्तत्र तिलभृतानि शकटानि पानीयपूर्णश्च हृदः 'समभौमं च' गर्ती-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिल15 जातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्थैश्च जीवैर्वर्जितमित्यर्थः तथापि खलु भगवता 'अनाचीर्ण' नानुज्ञातम् । एषोऽनुधर्मः 'प्रवचनस्य' तीर्थस्य, सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एष एव धर्मोऽनुगन्तव्य इति भावः ॥ ९९७ ॥ अथैतदेव विवृणोति
वकंतजोणि थंडिल, अतसा दिन्ना ठिई अवि छुहाए ।
तह वि न गेण्डिंसु जिणो, मा हु पसंगो असत्थहए ॥९९८ ।। यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिलाः 'व्युत्क्रान्तयोनिकाः' अशस्त्रोपहता अप्यायुःक्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततो न कल्पेरन्नित्यत आह-स्थण्डिले स्थिताः । एवंविधा अपि त्रसैः संसक्ता भविष्यन्तीत्याह'अत्रसाः' तदुद्भवा-ऽऽगन्तुकत्रसविरहिताः । तिलशकटस्वामिभिश्च गृहस्थैर्दत्ताः, एतेन चादत्ता25 दानदोषोऽपि तेषु नास्तीत्युक्तं भवति । अपि च ते साधवः क्षुधा पीडिता आयुषः स्थितिक्षयमकार्युः तथापि 'जिनः' वर्द्धमानखामी नाऽग्रहीत् , 'मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहीतम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिप्या अशस्त्रोपहतं मा ग्राहिषुः' इति भावात् , व्यवहारनयबलीयस्त्वख्यापनाय भगवता न गृहीता इति हृदयम् ; युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्
पमाणानि प्रमाणस्थै, रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ॥
॥९९८ ॥ १ मो० ले. विनाऽन्यत्र-इति परिभाव्य व्यवहारनयबलीयस्त्वख्यापनाय भगवता नानुक्षाता इति हृदयम्, युक्ति भा० । इति भावः, युक्ति त० डे० कां० ॥
30