________________
भाष्यगाथाः ९९३-९५] प्रथम उद्देशः ।
३१३ भवंति । पुणो तेहिं भणियं-केरिसं मज्जपाणं विणा विलंकेणं ? परमारिए य मंसे को दोसो ? खायसु इमं । तत्थ वि सो सवहं गाहितो। 'परमारिए नत्थि दोसो' त्ति खायइ । पच्छा लद्धरसो कढिणचित्तीभूतो निद्धंधसपरिणामो अप्पणा वि मारेउं खायइ । निस्सूगो जाओ। । उक्तं च
करोत्यादौ तावत् सघृणहृदयः किञ्चिदशुभं
द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते । तृतीयं निःशङ्को विगतघृणमन्यत् प्रकुरुते
ततः पापाभ्यासात् सततमशुभेषु प्ररमते ॥ » जहा सो सोंडओ विलंकेण विणा न सकेइ अच्छिउं, एवं तस्स 'वि पलंबेहिं विणा कूरो न पडिहाइ । तस्स एरिसी गेही तेसु जायइ जीए एगदिणमवि तेहिं विणा न सकेइ अच्छिउं । 10 पच्छा सणियं सयं चेव रुक्खेहितो गिण्हइ ति ॥ ___तथा मुग्गछिवाडी-कोमला मुद्गफली, उपलक्षणत्वाद् इक्षुखण्ड-तिन्दुकादिकमन्यदपि यत् तुच्छौषधिरूपं तस्मिन् भक्ष्यमाणे 'परिमन्थः' सूत्रार्थव्याघातो भवति, न पुनः काचित् तृप्तिमात्रा सञ्जायते । अपि च कदाचिदात्मविराधनाऽपि भवेत् । तथा चात्र दृष्टान्तः
एका अविरइया मुग्गखेत्ते कोमलाओ मुग्गफलियाओ खायंती रन्ना आहेडएणं वचंतेण दिट्टा, 15 एतेण वि दिट्टा सा तहेव । तस्स कोउयं जायं 'केत्तियाओ पुण खतिया होज ?' चि पोट्टे से फाडियं । जाव नवरं दिटुं फेणरसो । एवं विराहणा होज्जा ॥
॥९९४ ॥ गते विकटुभ-परिमन्थद्वारे । अथानाचीर्णद्वारमाह
अवि य हु सव्व पलंबा, जिण-गणहरमाइएहऽणाइना।
लोउत्तरिया धम्मा, अणुगुरुणो तेणे ते वजा ॥ ९९५ ॥ 'अपि च' इति दूषणाभ्युच्चये, पूर्वोक्ता दोषास्तावत् स्थिता एव दूषणान्तरमप्यस्तीति भावः । 'हुः' निश्चितं 'सर्वाणि' सचित्ता-ऽचित्तादिभेदभिन्नानि मूल-कन्दादिभेदाद् दशविधानि वा प्रलम्बानि जिनैः-तीर्थकरैः गणधरैश्च-गौतमादिभिः आदिग्रहणेन जम्बू-प्रभव-शय्यम्भवादिभिः स्थविरैरपि 'अनाचीर्णानि' अनासेवितानि । लोकोत्तरिकाश्च ये केचन 'धर्माः' समाचारास्ते सर्वेऽपि 'अनुगुरवः' यद् यथा पूर्वगुरुभिराचरितं तत् तथैव पाश्चात्यैरप्याचरणीयमिति, गुरुपारम्पर्यव्यव-25 स्थया व्यवहरणीया इति भावः । येनैवं तेन 'तानि' मलम्बानि 'वानि' परिहर्चव्यानीति ॥९९५॥
अत्र परः प्राह-यदि यद् यत् प्राचीनगुरुभिराचीर्ण तत् तत् पाश्चात्यैरप्याचरितव्यं तर्हि तीर्थकरैः प्राकारत्रय-च्छत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरैर्विरचिता यथा समुपजीविता तथा वयमप्यस्मन्निमित्तकृतं किं नोपजीवामः ? । सूरिराह
१ एतचिह्नान्तर्गतः पाठः त० डे० कां० पुस्तकादर्शेषु न विद्यते ॥२ वि पलंबे खायंतस्स पच्छा गिद्धस्स पलं° भा० । “सो पलंबे खायंतो पच्छा तेहिं गिद्धस्स पलंबेण विणा कूरो ण पडिभाति" इतिं चूर्णौ ॥ ३°घातलक्षणःन पुनः भा० ॥ ४ °या सुन्नखेत्ते मो० ले. ॥५°ण वजा उ ता० ॥ ६ तद [व] यम भा० विना ॥
30