________________
३१२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ क्रमेण विटपुत्रैः सार्द्धमालापकरणाद् विनष्टम् । एवं दारुभरोऽपि नगरद्वारे दारूणि गृहन्ति चेटरूपाण्यवारयति शाकटिके सर्वोऽपि 'विलुप्तः' मुषितः । द्वितीयेन पुनरन्तःपुरपालकेनैका कन्यका अवलोकमाना दृष्टा, ततः सर्वा अपि कन्यकाः पिण्डीकृत्य तासां पुरतः ताडिता, यथा शेषाणामपि भयजननं भवति । एवमेव च दारुहार्यपि प्रथमः कुट्टितो यथा शेषा बिभ्यतीति ॥ ९९१ ॥ 5९९२ ॥ स्थलीदृष्टान्तमाह
थलि गोणि सयं मुय भक्खणेण लद्धपसरा थलिं तु पुणो ।
घातेसुं वितिएहिँ उ, कोट्टग बंदिग्गह नियत्ती ॥ ९९३ ॥ थली नाम देवद्रोणी । ततो गावीणं गोयरं गयाणं एका जरग्गवी मया । सा पुलिंदेहिं 'सयं मय' त्ति खइया । कहियं गोवालएहिं देवद्रोणीपरिचारगाणं । ते भणंति-जइ खंइया 10 खइया नाम । पच्छा ते पसंगणं अवारिजंता अप्पणा चेव मारेउमारद्धा । पच्छा तेहिं लद्धप
सरेहिं थली चेव घातिता । एस अपसत्थो ॥ ___ इमो पसत्थो-तहेव गावीणं गोयरं गयाणं एका मया । सा पुलिंदेहिं खइया । गोवालेहिं सिट्ठ परिचारगाणं । तेहिं गंतूणं बिइयदिवसे तं कोठें भग्गं ‘मा पसंगं काहिन्ति' ति काउं ।
तत्थ बंदिग्गहो कओ॥ 15 अथाक्षरार्थः-स्थलीसम्बन्धिनीनां गवां गोचरगतानामेका जरद्वी स्वयं मृता । तस्या
भक्षणेन लब्धप्रसराः पुलिन्दाः पुनः खयमेवागम्य स्थली घातितवन्तः । द्वितीयैः पुनर्देवद्रोणीपरिचारकैः ‘कोट्टकं' पुलिन्दपल्ली तद् गत्वा भग्नं 'मा भूत् प्रसङ्गः' इति कृत्वा, तेषां पुलिन्दानां बन्दिगृहे निवृत्तिः कृता । उपनययोजना "को दोसों दोहिँ भिन्ने, पसंगदोसेण अणई भत्ते" (गा० ९८९) इत्यादि प्रागुक्तानुसारेण सर्वत्रापि द्रष्टव्या ॥ ९९३ ।। 20 अथ विकडुभ-पलिमन्थद्वारे व्याख्यानयति
विकडुभमग्गणे दीहं, च गोयरं एसणं च पिल्लिज्जा ।
निप्पिसिय सोंड नायं, मुग्गछिवाडीऍ पलिमंथो ॥ ९९४ ॥ इह प्रलम्बरसभिन्नदाढतया प्रलम्बैर्विना केवलः कूरो यदा न प्रतिभासते, ततोऽन्यस्मिन् भक्तपाने लब्धेऽपि विकटुभं-शालनकं तद् मार्गयन् अलभमानो दीर्घ गोचरं करोति, एषणीयं वा अल25 भमानोऽनेषणीयं विकटुभं गृह्णन्नेषणां प्रेरयेत् ।।
अत्र चे 'निष्पिशितः पिशितवर्जी 'शौण्डः' मद्यपः 'ज्ञातम्' उदाहरणम्जहा एगो अमंसभक्खी पुरिसो । तस्स य मज्जपाएहिं सह संसम्गी । अन्नया तेहिं भणिओ-मजे णिज्जीवे को दोसो ? । तेहिं य सो सवहं गाहितो । तओ लज्जमाणो एगते परेण
आणियं पिबइ । पच्छा लद्धपसरो बहुजणमज्झे वीहीए वि चत्तलज्जो पाउमाढत्तो । तेसिं पुण मंसं 30 विलंको उपदंश इत्यर्थः । इयरस्स पुण चिब्भिड-चणय-पप्पडगाईणि । ताणि य सबकालं न
१°चरं गता भा० ॥२ अथ "विकडुभं पलिमंथो चेव" (गा०९८५)त्ति व्याख्यानयति भा० ॥ ३ निव्विस्स सोंड भा० ता० । भा० पुस्तके एतत्पाठानुसारेणैव टीका वर्तते, दृश्यतां . टिप्पणी ५॥ ४ प्रेरयति । अत्र मो० ले० ॥५च "निर्विनः' विलं-मांसं तद्वर्जी भा० ॥