________________
10
भाष्यगाथाः ९८७-९२] प्रथम उद्देशः ।
३११ तैः प्रलम्बैरलभ्यमानैस्तस्य भक्ते 'अरुचिः' अरोचको भवति । ततो यानि भावतो भिन्नानि द्रव्यतोऽभिन्नानि तेषां ग्रहणे प्रवर्तते । यदा तान्यपि न लभते तदाऽसौ प्रलम्बरसगृद्धः सजीवान्यपि प्रलम्बानि न शक्नोति परिहर्तुमिति । विशेषयोजना त्वेवम्-कुटुम्बिस्थानीयः साधुः, इक्षुकरणस्थानीयं चारित्रम् , परिखास्थानीया अचित्तप्रलम्बादिनिवृत्तिः, वृतिस्थानीया गुर्वाज्ञा, गो-पथिकादिस्थानीया रसगौरवादयः, तैरुपद्यमाणं प्रलम्बग्राहिणश्चारित्रमचिरादेव विनश्यति, 5 यथा चासौ कर्षक एकभविकं मरणं प्राप्तस्तथाऽयमप्यनेकानि जन्म-मरणानि प्रामोतीत्येष अप्रशस्त उपनयः । प्रशस्तः पुनरयम्--यथा तेन द्वितीयकर्षकेण कृतं सर्वमपि परिखादिकम् , उत्रासिता गवादयः, रक्षितं खक्षेत्रम् , सञ्जातोऽसावैहिकानां कामभोगानामाभागी; एवमत्रापि केनापि साधुना द्रव्यभावभिन्नं प्रलम्बमानीतमाचार्याणामालोचितम् , तैराचार्यः स साधुरत्यर्थं खरण्टितः ॥९८९ ॥ ततश्च
छड्डाविय-कयदंडे, न कमेति मती पुणो वि तं घेत्तुं ।
न य से बड्डइ गेही, एमेव अणंतकाए वि ॥ ९९० ॥ स साधुराचार्यैः प्रलम्बानि च्छर्दापितः-त्याजितः प्रायश्चित्तदण्डश्च तस्य कृतः, ततश्च च्छर्दापित-कृतदण्डस्य पुनरपि. 'तत्' प्रलम्बजातं ग्रहीतुं मतिः 'न क्रमते' नोत्सहते, 'न च' नैव "से" तस्य प्रलम्बे गृद्धिर्वर्धते, ततश्चासौ विरतिरूपया परिखया गुर्वाज्ञारूपया वृत्या परिक्षिप्तमिक्षुक-15 रणकल्पं चारित्रं रसगौरवादिगो-पथिकैरुपद्रूयमाणं सम्यक् परिपालयितुमीष्टे, जायते चैहिकाऽऽमुष्मिककल्याणपरम्पराया भाजनम् । एवं तावत् प्रत्येके भणितम् , अनन्तकायेऽप्येवमेव द्रष्टव्यमिति ॥ ९९० ॥ अथ महर्द्धिक-दारुभरदृष्टान्तद्वयमाह
कन्नतेपुर ओलोयणेण अनिवारियं विणटुं तु । दारुभरो य विलुत्तो, नगरद्दारे अवारिंतो ॥ ९९१ ॥ बितिएणोलोयंती, सव्वा पिंडित्तु तालिता पुरतो ।
भयजणणं सेसाण वि, एमेव य दारुहारी वि ॥ ९९२ ॥ महिड्डिओ राया भण्णइ । तस्स कन्नतेपुरं वायायणेहिं ओलोएइ तं न को वि वारेइ । ताहे तेण पसंगेणं निग्गंतुमाढत्ताओ तह वि ण कोति वारेइ । पच्छा विडपुत्तेहिं समं आलावं काउमाढत्ताओ। एवं अवारिजंतीओ विणट्ठाओ ॥
दारुभरदिटुंतो
एगस्स सेट्ठिस्स दारुभरिया भंडी पविसति । णगरदारे एगं दारु सयं पडियं तं चेडरूवेण गहितं । तं पासित्ता 'न वारियं' ति (ग्रन्थानम्-३५०० ) काउं अण्णेण चेडरूवेण भंडीओ
चेव गहियं । तं अवारिज्जमाणं पासित्ता सबो दारुभरो विलुतो लोगेणं । एते अपसत्था । ___इमे पसत्था-बितिएणं अंतेपुरवालगेण एगा ओलोयंती दिट्ठा, ताहे तेण सबाओ पिंडित्ता 30 तासिं पुरओ सा तालिता। ताहे सेसियाओ वि भीयाओ ण पलोएंति । एवं अंतेउरं रक्खियं ॥
एवं पढमदारुहारी वि पिट्टित्ता दारुभरो वि रक्खितो ॥ अथाक्षरगमनिका-कन्यान्तःपुरम् 'अवलोकनेन' वातायनेनाऽवलोकमानमनिवारितं सत्