________________
५३६ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण १२४. न चेश्वरकर्तृत्वे जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति।
आत्माद्वैतपक्ष- स्त्वत्यन्तमयुक्तिसंगतत्वान्नाश्रयणीयः, तथाहि तत्र न प्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्वस्यैव जगत् एकत्वं स्याद् आत्मनोऽभिन्नत्वात्, तदभावे च कः केन प्रतिपाद्यते? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात्तत्कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं।"-सूत्रकृतांग, द्वितीय श्रुतस्कन्ध, अध्याय १,
सूत्र ११ की टीका १२५. “अयम च दोष ईश्वरवादिनामपि समान इति।"-सन्मति तर्क की टीका, पृष्ठ ७१६ १२६. यदि असौ अनुग्रहप्रवृत्तस्तदा सर्वमेकान्तसुखिनं प्राणिगणं विदध्यात् इत्युक्तम्।"
-सन्मति तर्क की टीका, पृष्ठ ७१६ १२७. “शक्तिस्वाभाव्यात् करणे उत्पत्ति-स्थित्युपसंहारान् जगतो युगपत् कुर्यात्।"
-सन्मति तर्क की टीका, पृष्ठ ७१६ १२८. सन्मति तर्क की टीका पृष्ठ ७१६ १२९. “अथ न क्रीडाद्यर्था भगवतः प्रवृत्तिः किन्तु पृथिव्यादिमहाभूतानां यथा स्वकार्येषु
स्वभावत एव प्रवृत्तिस्तथा ईश्वरस्यापि इति, अयुक्तमेततः एवं हि तद्वयापारमात्रभाविनामशेषभावानां युगपद् भावो भवेत् अविकलकारणत्वात्
सहकार्यपेक्षाऽपि न नित्यस्य संगता इत्युक्तम्।"-सन्मति तर्क की टीका पृष्ठ ७१६ १३०. प्रमेयकमलमार्तण्ड, द्वितीय भाग, पृष्ठ ९९-१०० १३१. 'तत्त्रयमेव कारकप्रयुक्तिं प्रत्यंगं न शरीरेतरता।'
-प्रमेयकमलमार्तण्ड, द्वितीय विभाग, पृष्ठ १०३ १३२. “यच्चेदमुक्तम्-, ज्ञानचिकीर्षाप्रयत्नाधारता हि कर्तृता न सशरीरेतरता; __ इत्यप्यसंगतम्, शरीराभावे तदाधारत्वस्याप्यसंभवान्मुक्तात्मवत्। तेषां खलुत्पतौ
आत्मा समवायिकारणम् आत्ममनः संयोगोऽसमवायिकारणम्, शरीरादिकं निमित्तकारणम्। न च कारणत्रयाभावे कार्योत्पत्तिरनभ्युपगमात्।"
___ -प्रमेयकमलमार्तण्ड, द्वितीय भाग, पृष्ठ १२७ १३३. ननु क्षित्यादिसामग्रीप्रभवेषु स्थावरादिषु बुद्धिमतोऽभावादग्रहणं भावेष्यनुपलब्धिलक्षणप्राप्त- त्वाद्वा इति संदिग्धो व्यतिरेकः कार्यत्वस्या"
___-प्रमेयकमलमार्तण्ड, द्वितीय विभाग, पृष्ठ१०२ १३४. इत्यप्यपेशलंम्, सकलानुमानोच्छेदप्रसंगात्। यत्र हि वढेरदर्शने धूमों दृश्यते तत्र
'किं वह्वेरदर्शनमभावादनुपलब्धिलक्षणप्राप्तत्वाद्वा' इत्यस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org