SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ पुरुषवाद और पुरुषकार ५३५ ११४. न्यायसूत्र ४.१.१९ ११५. न्यायसूत्र ४.१.२१ के वात्स्यायन भाष्य में ११६. न्यायकुसुमांजलि, स्तबक ५, श्लोक १ ११७. सूत्रकृतांग सूत्र, द्वितीय श्रुतस्कन्ध, प्रथम अध्ययन, सूत्र ६६० ११८. "से जहाणामए गंडे सिया सरीरे जाते सरीरे वुड्डे सरीरे अभिसमण्णागते सरीरमेव अभिभूय चिट्ठति। एवामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चिट्ठति।" -सूत्रकृतांगसूत्र, द्वितीय श्रुतस्कन्ध, प्रथम अध्यन, ६६० ११९. द्रष्टव्य सूत्रकृतांग सूत्र २.१.६६० १२०. "सर्वमीश्वरकषकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् क्रियासु प्रवर्तते उतापरेण प्रेरितः? तत्र यद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वरपरिकल्पनेन? अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपेरणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति।" -सूत्रकृतांग, श्रुतस्कन्ध २, अध्ययन१, सूत्र ११ की शीलांक टीका १२१. "किंच असावीश्वरो महापुरुषतया वीतरागतोपेतः सन्नेकान्नरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्विति? अथ ते पूर्वशुभाशुभाचरितोदयादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम्, तदपि न युक्तिसंगतं, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव।" -सूत्रकृतांग, श्रुतस्कन्ध २, अध्याय १, सूत्र ११ की शीलांक टीका १२२. "अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन।" ___-सूत्रकृतांग, द्वितीय श्रुतस्कन्ध, पहला अध्ययन सूत्र ११ की शीलांक टीका १२३. सर्व तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषत्वात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन साधं व्याप्त्यसिद्धेः देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृत्वेनाभ्युपगमात्, न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात् अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसंग: स्यात् उक्तं च - "अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित्। घटादेः करणात्सिद्धयेद्वल्मीकस्यापि तत्कृतिः।" - सूत्रकृतांग, द्वितीय श्रुतस्कन्ध, अध्ययन १, सूत्र ११ की टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy