________________
नियतिवाद ३३५ २१२. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५३ २१३. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५३ २१४. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५४ २१५. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५५ २१६. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५५, २५६ २१७. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५६ २१८. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५६, २५७ २१९. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५७ २२०. जैन तत्त्वादर्श (पूर्वार्द्ध), चतुर्थ परिच्छेद, पृष्ठ २५८ २२१. जैनेन्द्र सिद्धान्त कोश, भाग द्वितीय पृ. ६१३ २२२. महापुराण ९.११६, उद्धृत जैनेन्द्र सिद्धान्त कोश द्वितीय पृ. ६१९ २२३. 'अनादिमिथ्यादृष्टे व्यस्य कर्मोदयापादितकालुष्ये सति कुतस्तदुपशमः।
काललब्ध्यादिनिमित्तत्वात्। -सर्वार्थसिद्धि, अध्याय २, सूत्र ३ को टीका २२४. 'कर्माविष्ट आत्मा भव्यः कालेऽर्द्धपुद्गलपरिवर्तनाख्येऽवशिष्टे प्रथमसम्यक्त्व
ग्रहणस्य योग्यो भवति नाधिके इति।' -सर्वार्थसिद्धि २.३ की टीका २२५. 'अपरा कर्मस्थितिका काललब्धिः। उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु च
प्रथमसम्यक्त्वलाभो न भवति। क्व तर्हि भवति। अन्तःकोटाकोटिसागरोपमस्थितिकेषु कर्मसु बन्धमापद्यमानेषु विशुद्धपरिणामवशात्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामन्तः कोटाकोटीसागरोपमस्थितौ स्थापितेषु
प्रथमसम्यक्त्वयोग्यो भवति।' -सर्वार्थसिद्धि २.३ की टीका २२६. 'अपरा काललब्धिर्भवापेक्षया। भव्यः पंचेन्द्रियः संज्ञीपर्याप्तकः सर्वविशुद्धः
प्रथमसम्यक्त्वमुत्पादयति।' -सर्वार्थसिद्धि २.३ की टीका २२७. अतीतानादिकालेऽत्र कश्चित्कालादिलब्धितः।। ३१४।।
करणत्रयसंशान्तसप्तप्रकृतिसंचयः। प्राप्तविच्छिन्नसंसारः रागसंभूतदर्शनः।।३१५॥ -महापुराण, ६२/३१४-३१५
उद्धत जैनेन्द्र सिद्धान्त कोश द्वितीय पृ. ६१५ २२८. तद्गृहाणाद्य सम्यक्त्वं तल्लाभे काल एष ते।
काललब्ध्या विना नार्य तदुत्पत्तिरिहांगिनाम्।। -महापुराण ९.११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org