SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३३४ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण (ख) उपर्युक्त अंश 'उपदेश पद महाग्रन्थ' प्रथम विभाग, श्लोक १६४ की मुनिचन्द्रविरचित टीका में पृ. १४० पर २०४. “अथ तथैव नियतिः कारणमिति नायं दोषः, न, नियतेरेकस्वभावत्वाभ्युपगमे विसंवादाऽविसंवादादिभेदाभावप्रसक्तेः।" - सन्मति तर्क ३.५३ की अभयदेव टीका २०५. सन्मति तर्क ३.५३ की अभयदेव टीका २०६. “नियतेर्नित्यत्वे कारकत्वायोगात् अनित्यत्वेऽपि तदयोग एव । किंच नियतेरनित्यत्वे कार्यत्वम् कार्य च कारणादुत्पत्तिमदिति तदुत्पत्तौ कारणं वाच्यम् । न च नियतिरेव कारणम् तत्रापि पूर्ववत् पर्यनुयोगानिवृत्तेः ।” -सन्मति तर्क, ३.५३ की अभयदेव टीका २०७. " न च नियतिरात्मानमुत्पादयितुं समर्था स्वात्मनि क्रियाविरोधात् । न च कालादिकं नियतेः कारणम् तस्य निषिद्धत्वात् । न च अहेतुका सा युक्ता नियतरूपताऽनुपपत्तेः । न च स्वतोऽनियता अन्यभावनियतत्वकारणम् शशशृंगादेस्तद्रूपतानुपलम्भात् । तन्न नियतिरपि प्रतिनियतभावोत्पत्तिहेतुः ।" -सन्मति तर्क, ३.५३ की अभयदेव टीका २०८. “नियतेरेकरूपत्वाभ्युपगमादखिलानामपि तन्निबन्धनकार्याणामेकरूपता प्राप्नोति । नहि कारणभेदमन्तरेण कार्यस्य भेदो युज्यते, निर्हेतुकत्वप्रसंगात् । अथ कार्यविचित्रतान्यथाऽनुपपत्त्या नियतिरपि विचित्ररूपाऽभ्युपगम्यते ।" - धर्मसंग्रहणि, श्लोक ५६६ पर मलयगिरि टीका न २०९. " ननु तस्या अपि विचित्रता न तदन्यविचित्रभेदकमन्तरेणोपपद्यते, खल्विहोषरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति ।" - धर्मसंग्रहणि, श्लोक ५६६ पर मलयगिरि टीका २१०. तेषां च तदन्येषां भेदकानां चित्रता किं तत एव नियतेः स्यात् तदन्यतो वा ? तत्र यदि नियतेस्तर्हि तस्याः स्वत एकरूपत्वात् कथं तन्निबन्धना तदन्यभेदकानां चित्ररूपता? अथ विचित्रतदन्यभेदरूपकार्यान्यथानुपपत्त्या तस्या अपि विचित्ररूपताऽभ्युपगम्यते, ननु तर्हि सा तस्या विचित्ररूपता न तदन्यभेदकमन्तरेणोपपद्यत इत्यादि तदेवावर्त्तत इत्यनवस्था ।" - धर्मसंग्रहणि, श्लोक ५६६ पर मलयगिरि टीका २११. जैन तत्त्वादर्श (पूर्वार्द्ध), श्री आत्मानन्द जैन महासभा पंजाब, हैड ऑफिस अंबाला शहर, १९३६, चतुर्थ परिच्छेद, पृ. २५२-२५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy