SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ नियतिवाद ३३१ १६९. “न, निद्रावदवस्थावृत्तेः पुरुषताया एवास्वातन्त्र्यात्, अहितवेगवितटपातवत्" - द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९३ १७०. “स यदि ज्ञः स्वतन्त्रश्च नात्मनोऽनर्थमनिष्टमापादयेत् विद्वद्वाजवत्" द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९३ १७१. “ तन्नियमकारिणा कारणेनावश्यं भवितव्यं तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका कर्त्री । न हि तस्यां कदाचित् कथंचित् तदर्थान्यरूप्यमेकत्वव्याघाति । - द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९४ १७२. द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९४ १७३. " तद्विषयस्य घटादिविषयस्य मृत्पिण्डदण्डचक्रादिसाधनस्य प्रयत्नसाध्यस्य घटात्मनिर्वृत्तिरूपस्य क्रियाफलस्य तेन प्रकारेण नियतेर्नियतिरेवात्र कारणमिति । " - द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९५ पर सिंहसूरि वृत्ति में १७४. 'परमार्थतोऽभेदासौ कारणं जगतः ' -द्वादशारनयचक्र, प्रथम विभाग, पृ. १९५ पर १७५. “यथा बाल्यकौमारयौवनमध्यमावस्थाभेदबुद्धयुत्पत्तावपि पुरुषत्वमभिन्नमेवं नियतिरपि क्रियाक्रियानियतफलभेदबुद्धयादिभेदेष्वभिन्नेति । " - द्वादशारनयचक्र, प्रथम विभाग, पृ. ९९५ पर सिंहसूरि की टीका १७६. “भेदवबुद्धयुत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत्, कथम्? अभेदबुद्धयाभासभावेऽप्यभेदाभ्यनुज्ञानाद् भेदबुद्धयाभासभावेऽप्यभेदाभ्यनुज्ञानादेव व्यवच्छिन्नस्याणुपुरुषत्ववत् ।" -द्वादशारनयचक्र, प्रथम विभाग, पृ. १९५ १७७. "व्यवच्छिन्नस्थाणुपुरुषत्ववत्, परमार्थतः स्थाणुरेव वा पुरुष एव वेति व्यवच्छिन्ने वस्तुनि यथोर्ध्वतासामान्यस्याभेदस्य दर्शनादभेद एवं सर्वनियतिषु क्रिया- क्रियाफलरूपास्विति ।" - द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९६ पर सिंहसूरि टीका १७८. “ सा पुनर्नियतिर्भेदाभेदरूपा, कस्मात् ? इति सकारणं स्वरूपनिरूपणमस्या उच्यते - सा चेत्यादि । सा च नियतिस्तदेव, सर्वनियतिषु तस्या एवाविशेषात् । अतच्च क्रियाऽक्रियानियत्यादिवैलक्षण्यात् । आसन्ना, प्रत्यक्षोपलभ्येष्वर्थेषु प्रत्यासत्त्या नियतत्वात्। अनासन्ना, कार्यानुमानागमगम्येषु दूरत्वात्।" - द्वादशारनयचक्र, प्रथम विभाग, पृष्ठ १९६ पर सिंहसूरि की टीका १७९. द्वादशारनयचक्र, प्रथम विभाग, पृ. १९६ पर सिंहसूरि की टीका १८०. 'नाभाविभावो न भावि नाश: ' -द्वादशारनयचक्र, प्रथम विभाग, पृ. १९६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy