SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ नियतिवाद ३२९ अस्मिन् सुखं दुःखानुभववादे एकेषां वादिनामाख्यातं तेषामयमभ्युपगमः । तथा चोक्तम्- प्राप्तव्योनियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नॄणां शुभोऽशुभो वा । भूतानां महतिकृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।' - सूत्रकृतांग सूत्र १.१.२.३ की शीलांक टीका १५१. सूत्रकृतांग सूत्र १.१.२.४ १५२. 'निययानिययं संतमिति सुखादिकं किंचिन्नियतिकृतम् - अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति, अतोऽजानानाः सुखदुःखादिकारणमबुद्धिकाः बुद्धिरहिता भवन्तीति, तथाहिआर्हतानां किंचित्सुखदुःखादि नियतित एव भवति, तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्युच्यकस्मिंश्चिदवसरेऽवश्यं तथा किंचिद- नियतिकृतंच भाव्युदयसद्भावान्नियतिकृतमित्युच्यते, पुरुषकारकालेश्वरस्वभावकर्मादिकृतं' - सूत्रकृतांग १.१.२.४ की शीलांक टीका । १५३. सूत्रकृतांग १.१.२.४ की शीलांक टीका में १५४. 'यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणत्वेनोपन्यस्तं तददूषणमेव यतस्तत्राऽपि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद् भवति सोऽदृष्टकृतः, तदपि चाऽस्माभिः कारणत्वेनाश्रितमेव।' -सूत्रकृतांग १.१.२.४ की शीलांक टीका १५५. सूत्रकृतांग १.१.२.५ में १५६. सूत्रकृतांग सूत्र १.१.२.५ की शीलांक टीका १५७. 'ते पुनर्नियतिवादमाश्रित्याऽपि भूयो विविधं विशेषेण वा प्रगल्भता धाष्टर्योपगताः परलोकसाधिकासु क्रियासु प्रवर्त्तन्ते । धाष्टर्याश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति । ' -सूत्रकृतांग सूत्र १.१.२.५ की शीलांक टीका १५८. 'एतद्वक्ष्यमाणं विप्रतिवेदयन्ति जानन्ति तद्यथा- क्रिया-सदनुष्ठानरूपा अक्रिया तु असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भैर्विरूपरूपान् कामभोगान् भोजनाय उपभोगार्थं समारभन्त इति । तदेवमेव- पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग प्रतिपन्ना विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां निर्युक्तिकस्यैव नियतिवादस्य समाश्रयणात् ' - सूत्रकृतांग सूत्र, श्रुतस्कन्ध २, पुण्डरीक अध्ययन सूत्र १२ की शीलांक टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy