________________
काव्यप्रकाशखण्डन एतावेवा(एते चेवा)ऽजहत्वार्थ-जहत्स्वार्थे प्रकीर्तिते ॥ तथा च 'काकेभ्यो दधि रक्ष्यता'मित्यत्र 'गङ्गायां घोष' इत्यत्र च उभयरूपा चेयं शुद्धा, .. न गौणी । उपचारेणामिश्रितत्वात् । उपचारश्च सादृश्येन सम्बन्धेन प्रवृत्तिः (ति! तेः) भिन्नत्वेन प्रतीयमानयोरैक्यारोपणमिति वा । मेदान्तरमाह -
"सारोपाऽन्या तु यत्रोक्तो अनु(न)पद्भुतभेदको।'
सातां तुल्याधिकरणावारोप्यारोपगोचरौ ॥ : पूर्व शुद्धत्युक्तम् । इह त्वन्याऽशुद्धा.गौणीत्यर्थः । यत्र विषयी विषयश्च अनु(न)पहुतवैधौ सामानाधिकरण्येन निर्देश्येते सा सारोपा । भेदान्तरमाहविषय्यन्त कृतेऽन्यस्मिन् सा स्यात् साध्यवसानिका ॥
(मू० का० ११, उ०) विषयिणा आरोप्यमाणेन अन्यस्मिन् आरोपविषये अन्तःकृते विषयनिष्ठासाधारण[५० ५.२] धर्मग्रहं विना तादात्म्येन प्रत्यायिते सा लक्षणा साध्यवसानिका । यत्र विषयोऽसाधारणधर्मेण नोच्यते । विषय्येवोच्यते । परस्परं च तादात्म्याध्यासः ।
भेदाविमौ च सादृश्यात् सम्बन्धान्तरतस्तथा । - गौणौ शुद्धौ च विज्ञेयो लक्षणा तेन षड्विधा ।। (मू० का० १२) गौर्वाहीको गौरेवायम् । आयुघृतं आयुरेवेदम् । सादृश्यं सजातीयगुणवत्त्वम् , स एव सम्बन्धः । तत्त्वं च खिसमवेतसमवायित्वम् । यथा गौर्वाहीकः गौरेवायमिति । अत्र गौणभेदयोस्ताद्रूप्यप्रतीतिः । सर्वथैवाभेदावगमश्च प्रयोजनम् । अत्र 'गोसादृश्यं लक्ष्यतावच्छेदकं तेनैव प्रकारेण गोशब्देन वाहीको बोध्यत' इति केचित् । अपरे तु 'गोल्वेनैव गोशब्देन वाहीको बोध्यते । यथा मुखं चन्द्र इत्यादावपि चन्द्रत्वादिनैव मुखप्रतीतिः' इत्याहुः । न चायोग्यताज्ञानात् कथं एतादृशी धीरिति वाच्यम् । 'अत्यन्तासत्यपि अर्थे ज्ञानं शब्दः करोति हि' इति न्यायात् । आहार्यारोपाद् वा तत्संभवात् । सादृश्यासादृश्यादन्यत् कार्य-कारणभावादिसम्बन्धान्तरम् । यथा आयुर्घतम, आयुरेवेदम् । अत्रान्यवैलक्षण्येन चाव्यभिचारेण च तत्कार्यकारित्वं फलम् । एवमन्यत्रापि बोध्यम् । तया लक्षणया प्रवर्तत इति लाक्षणिकः शब्दः।
अथ व्यञ्जको निरूप्यते - 'शब्दोत्र व्यञ्जक' इति । इदमनुपपन्नम् । व्यञ्जनायां प्रमाणाभावात् । तथा हि-यत्र लक्षणा मूलध्वनिरभ्युपगम्यते तत्र तात्पर्यानुपपत्त्या शैत्यपावनत्वादिवि+ मुद्रितपुस्तकेषु तु पुनरेषः श्लोकाई ईदृक्पाठात्मको लभ्यते
__ "सारोपाऽन्या तु यत्रोक्तौ विषयी विषयस्तथा।" श्लोकाइ १०.० 'तत्र प्रयोजनवती षड्विधा । एका उपादानरूपा । अन्या लक्षणरूपा गुद्धा । एते अजहरस्वार्थी जहास्वार्था च । तथा सारोपा । साध्यवसाना शुद्धा गौणी च ॥ २ गोसदृशो वाहीक इत्यर्थः । इयं सादृश्यसम्बन्धेन लक्षणा गौणी । ३ इयं अभेदेन लक्षणा मुख्या। ४ यत्र लक्ष्यार्थस्वाभिव्यकता सा लक्षणामूलध्वनिः ।' इति मूलादर्श एताः टिप्पण्यः । आदर्श 'खसमवेतसमवेतसमवायिसमवायित्वं' एतादृशी पंक्तिलभ्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org