SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम्। श्रीकुमारपालदेवो वेष्टितो मण्डलेश्वरैः । पट्टहस्तिसमारूढो मेघाडम्बरमण्डितः ॥२१५।। चामरैर्वीज्यमानस्तु गृह्णन् पौरजनाशिषः । प्रतीच्छन् पौरजनानाशु राजप्रासादमासदत् ॥२१६।। कृतोपकारानाकार्य सर्वान् सर्वहितस्ततः । कृतज्ञः कृतवान् राजा तेषां पूजां यथोचितम् ॥२१७।। सहकारकरो मुक्तस्त्यक्तं च रुदतीधनम् । व्यसनानि निषिद्धानि सप्त देशेषु सप्तसु ॥२१८।। वधो निषिद्धो वर्षाणि द्वादशाखिलदेहिनाम् । विश्वम्भरा तेन तेने जैनप्रासादमण्डिता ।।२१९॥ स कौबेरीमातुरष्कं पूर्वामात्रिदशापगाम् । याम्यामाविन्ध्यमावाद्धि पश्चिमां साध्वसाधयत् ।।२२०।। कुमारपालदेवस्य किमेकं वर्ण्यते क्षितौ । जिनेन्द्रधर्ममाराध्य माहेन्द्रं यो दिवं ययौ ॥२२१।। 10 15 इति श्रीकुमारपालचरितं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy