SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २९६ 5 कुमारपालचरित्रसङ्ग्रहः तो राया बुहवग्गं विसज्जिउं दिवसचरमजामम्मि । अत्थाणीमंडवमंडणम्मि सिंहासणे ठाइ ॥५३४।। सामंत-मंति-मंडलिय-सेट्ठिपमुहाणं दसणं देइ । विन्नत्तीओ तेसिं सुणइ कुणइ तह पडीयारं ॥५३५।। कयनिव्विवेयजणविम्हियाई करि-अंक-मल्लजुद्धाई । रज्जट्ठिइ त्ति कइया वि पेच्छए छिन्नवंछो वि ॥५३६।। अट्ठमि-चउदसिवज्जं पुणो वि भुंजइ दिणट्ठमे भाए । कुसुमाइएहिं घरचेइयाइं अच्चेइ संझाए ॥५३७।। निसि निविसिऊण पट्टे आरत्तियमंगलाई कारवइ । वारवहूनिवहेणं मागहगणगिज्जमाणगुणो ॥५३८।। तो निदं काउमणो मयणभुयंगमविसप्पसममंतं । संथुणइ थूलभद्दप्पमुहमहामुणिचरियमेवं ॥५३९।। 10 15 [अत्र स्थूलभद्रकथाऽनुसन्धेया । नमस्कारमाहात्म्ये च नन्दनकथा वाच्या ।] परमेष्ठिनमस्कारं स्मरन् भूपतिरभ्यधात् । नमस्कारस्य माहात्म्यं दृष्टप्रत्ययमेव मे ।।५४०॥ तथा हिस्वयं सकलसैन्येन दिग्यात्राः कुर्वतोऽपि मे । असिध्यत [यतो] नार्थोऽनर्थः प्रत्युत कोऽप्यभूत् ॥५४०॥ अधुना तन्नमस्कारं स्मरतो मम शत्रवः । वणिजैरपि जीयन्ते दण्डेशैरम्बडादिभिः ॥५४१॥ स्वचक्रं परचक्रं वा नानर्थं कुरुते क्वचित् । दुर्भिक्षस्य न नामापि श्रूयते वसुधातले ॥५४२॥ ततस्तं संस्मरन्नेवं निद्रां भजति पार्थिवः । रात्रिशेषे तु जागति मागधोक्तैजिनस्तवैः ॥५४३।। ततः पञ्चनमस्कारधर्मस्मरणपूर्वकम् । वन्दित्वा पार्थिवो देवान् भवोद्विग्नोऽभ्यधादिदम् ।।५४४॥ 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy