SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 २९४ Jain Education International जाइकुलाइएहिं नडिओ जीवो वि विडंबणं लहइ । तेहिं पुण वज्जिओ गोधणो व्व सुहभायणं होई ॥५१६ || ✡ [ अत्र गोधनकथानकमनुसन्धेयम् ।] कुमारपालचरित्रसङ्ग्रहः ४८. मायाजयोपदेशः । धम्मवणजलणजाला मोहमहामयगलाण [जा] साला । कुगइवहूवरमाला माया सुहमइहरणहाला ॥५१७|| थेवक कवडपरो निविडं निवडंतमावयालक्खं । लक्खइ न जणो लगुडं पयं पियंतो बिडालो व्व ॥ ५१८ || मायावसेण कवडप्पओगकुसला अकिच्चमायरिडं । पत्ता इहेव सयमेव लज्जिउं नाइणी निहणं ॥ ५१९ || ✡ [ अत्र नागिनीकथाऽनुसन्धेया ।] ४९. लोभजयोपदेशः । जो कोह - माण - मायापरिहारपरो वि वज्जइ न लोहं । पोओ व्व सागरे सो भवम्मि बुड्डुइ कुकम्मगुरू ॥५२०॥ ससिकरधवला वि गुणा नियआसयवाहकार लोहे | आवट्टेति जलकणा लोहम्मि व जलणसंसते ॥ ५२१ ॥ इह लोयम्मि किलेसे लहिउं लोभाउ सागरो गरुए । परलोए संपत्तो दुग्गइदुखाइं तिक्खाई ॥५२२॥ ✡ [ अत्र सागरदृष्टान्तो ऽनुसन्धेयः । ] इय हेमसूरिमुणिपुंगवस्स सुणिऊण देसणं राया । जाणियसमत्ततत्तो जिणधम्मपरायणो जाओ ॥ ५२३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy