SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ २८७ कुमारपालप्रतिबोधसक्षेपः - [अत्र मकरध्वजदृष्टान्तोऽनुसन्धेयः ।] ६६३५. अदत्तादानविरत्युपदेशः । जं चोरंकारकरस्स खत्तखणणाइणा परधणस्स । दुविह-तिविहेण वज्जणमणुव्वयं बिंति तं तइयं ॥४४९।। जो न हरइ परदव्वं इहावि सो लहइ न वहबंधाइं । परलोए पुण पावइ सुर-नररिद्धीओ विउलाओ ॥४५०।। एक्कस्स चेव दुक्खं मारिज्जंतस्स होइ खणमेकं । जावज्जीवं सकुडुंबयस्स पुरिसस्स धणहरणे ॥४५१।। दव्वं परस्स बझं जीयं जो हरइ तेण सो हणिओ । दव्वविगमे जओ जीयमंतरंगं पि जाइ खयं ।।४५२।। जं खत्तखणणबंधग्गहाइविहिणा परस्स धणहरणं । पच्चक्खदिट्ठदोसं तं चिट्ठउ दूरओ ताव ॥४५३।। परवंचणेण घेत्तुं दितस्स वि परधणं परभवम्मि । परगेहे च्चिय वच्चइ दत्तस्स व वणियपुत्तस्स ॥४५४।। [अत्र वणिक्पुत्रदत्तकथाऽनुसन्धेया ।] 15 ६६३६. परदारविरत्युपदेशः । जं नियनियभंगेहिं दिव्वाणं माणुसाण तिरियाणं । परदाराणं विरमणमणुव्वयं बिंति तं तुरियं ॥४५५।। चउविहकसायमुक्को चउगइसंसारभवणनिव्विण्णो । जो धरइ चउत्थवयं सो लहइ चउत्थपुरिसत्थं ॥४५६।। निव्वडियसुहडभावाण ताण को वहउ एत्थ समसीसिं । पररमणिसंकडे निवडिया वि न मुयंति जे मेरं ॥४५७।। इणमेव धम्मबीयं इणमेव विवेयकणयकसवट्टो । इणमेव दुक्करं जं कीरइ परदारविरइवयं ॥४५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy