SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 २८८ यः पालयति निर्व्याजं परस्त्रीविरतिव्रतम् । परत्रेह च स श्रेयः पुरन्दर इवाश्नुते ॥ ४५९॥ ✡ [ अत्र पुरन्दरकथाऽनुसन्धेया ।] ६९३७. परिग्रहविरत्युपदेशः । Jain Education International दुपय- चउप्पय-धण-धन्न-खेत्त - घर - रुप्प - कणय - कुप्पाण । जं परिमाणं तं पुण अणुव्वयं पंचमं बिंति ॥ ४६०|| जीवो भवे अपारे गरुयपरिग्गहभरेण अक्कंतो । दुहलहरिपरिक्खित्तो बुड्डइ पोओ व्व जलहिम्मि ||४६१ ॥ धम्मारामखयं खमाकमलिणीसंघायनिग्घायणं, मज्जायातडिपाडणं सुहमणोहंसस्स निव्वासणं । वुड्ड लोहमहण्णवस्स खणणं सत्ताणुकंपाभुवो, संपाडेइ परिग्गहो गिरिनईपूरो व्व वडुंतओ || ४६२॥ लोहपरिचत्तचित्तो जो कुणइ परिग्गहस्स परिमाणं । सो परभवे परिग्गहमपरिमियं लहइ नागो व्व ॥ ४६३ ॥ ६९३८. दिग्व्रतोपदेशः । ✡ [ अत्र नागकथानकमनुसन्धेयम् । ] कुमारपालचरित्रसङ्ग्रहः दससु दिसासुं जं सयलसत्तसंताणताणकयमइणो । गणपरिमाणकरणं गुणव्वयं बिंति तं पढमं ||४६४|| जीवो धणलोभग्गहगहियमणो जत्थ जत्थ संचरइ । विद्दवइ पाणिणो तत्थ तत्थ तत्तायपिंडो व्व ॥ ४६५॥ संतोसपहाणमणो दिसासु जो कुणइ गमणपरिमाणं । सो पावइ कल्लाणं इत्थ वि जम्मे सुबंधु व्व ||४६६|| For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy