SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधसङ्क्षेपः दट्टु कुमरमुवितं रविं व नलिणी विसट्टमुहकमला । आसि पुव्वमिहि तु पिच्छिउं तं नियत्तं सा ॥३१९॥ राइमई खेयपरा परसुनियत्त व्व कप्परुक्खलया । मुच्छानिमीलियच्छी सहस त्ति महीयले पडिया || ३२०|| सत्थीकया सहीहिं बाहजलाविलविलोयणा भणइ । हा ! नाह ! किमवरद्धं मए जमेवं नियत्तो सि ॥ ३२९॥ जइ वि तुमए विमुक्का अहं अहन्ना तहा वि मह नाह ! । तुह चलण च्चिय सरणं ति निच्छिउं सा ठिया बाला ॥ ३२२ ॥ दाऊण वच्छरं दाणमुज्जयंते पवन्नचारित्तो । चउपन्नासदिणंते लहइ पहू केवलं नाणं ॥ ३२३॥ तो नगरागर - गामाइएसं पडिबोहिऊण भवियजणं । सो वाससहस्साऊ इहेव अयले गओ मुक्खं ॥ ३२४॥ रन्ना भणियं भयवं ! अज्ज वि तक्कालसंभवं किमिमं । चिट्ठइ दसारमंडवपमुहं तो जंपियं गुरुणा ॥ ३२५॥ तक्कालसंभवं जं तं न इमं किं तु थेवकालभवं । तमिमं पुण जेण कयं कहेमि तं तुज्झ नरनाह ! || ३२६ || २२. पादलिप्तसूरिवर्णनम् । गुरुनागहत्थिसीसो बालो वि अबालमइगुणो सुकई । कइया वि कंजियं घेत्तुमागओ कहइ गुरुपुरओ ॥३२७|| अंबं तंबच्छीए अपुप्फियं पुप्फदंतपंतीए । नवसालिकंजियं नववहूइ कुडएण मे दिन्नं ॥३२८॥ गुरुणा भणिओ सीसो वच्छ ! पलित्तो सि जं पढसि एवं । सीसो भणइ पसायं कुरु मह आयारदाणेण ॥ ३२९ ॥ Jain Education International एवं ति भणइ सूरी तो पालित्तो जणेण सो वुत्तो । जाओ य सुयसमुद्दो आयरिओ विविहसिद्धिजुओ ||३३०|| For Private & Personal Use Only २७५ 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy