SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधसक्षेपः २७३ ता नरनाह ! कयत्था अम्हे, अम्हाण जीवियं सहलं । जहिं नमिओ मुणिंदो पच्चक्खो गोयमो व्व इमो ॥२९३।। जिणधम्मे पडिवत्ती दूसमसमए असंभवा तुज्झ । देसंतरट्ठिएहिं सोउं दिट्ठा य पच्चक्खं ॥२९४॥ संपइ वच्चिस्सामो सुरद्धदेसम्मि तित्थनमणत्थं । अन्नसमयम्मि होही मग्गेसु किमेरिसं सुत्थं ? ॥२९५।। 5 10 ६६२०. कुमारपालस्य तीर्थयात्राकरणम् । रन्ना भणियं-भयवं ! सुरट्ठविसयम्मि अस्थि किं तित्थं ? । तो गुरुणा वागरियं-पत्थिव ! दो तत्थ तित्थाई ॥२९६।। जत्थ सिरिउसभसेणो पढमजिणिंदस्स गणहरो पढमो । सिद्धि गओ तमेकं सत्तुंजयपव्वओ तित्थं ।।२९७।। बीयं तु उज्जयंतो नेमिजिणिंदस्स जम्मि जायाइं । कल्लाणाई निक्खमण-नाण-निव्वाणगमणाई ।।२९८॥ रन्ना भणियं-भयवं ! अहं पि तित्थाण ताण नमणत्थं । वच्चिस्सामि अवस्सं, गुरुणा भणियं इमं जुत्तं ॥२९९।। जं तित्थवंदणेणं सम्मत्तथिरत्तमत्तणो होइ । तप्पूयणेण जायइ अथिरस्स धणस्स सहलत्तं ॥३००।। अन्नेसि पि जणाणं सद्धावुड्डी कया हवइ बाढं । सेवंति परे वि धुवं उत्तमजणसेवियं मग्गं ॥३०१।। इय गुरुवयणं सोउं राया पसरियअतुच्छउच्छाहो । सम्माणिउं विसज्जइ देसंतरसंतियं लोयं ॥३०२।। सोहणदिणे सयं पुण चलिओ चउरंगसेन्नपरियरिओ । चउविहसंघजुएणं गुरुणा सह हेमचंदेण ॥३०३।। ठाणे ठाणे पढ़ेसुएहिं पूयं जिणाण सो कुणइ । किं तत्थ होइ थेवं जत्थ सयं कारओ राया ।।३०४॥ . तत्तो कमेण रेवयपव्वयहिढे ठियस्स नयरस्स । गिरिनयरस्सासन्ने गंतुं आवासिओ राया ॥३०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy