SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २७२ 10 कुमारपालचरित्रसङ्ग्रहः तत्तो नयरम्मि रहो परिसक्कइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमडंवेसु विउलेसु चिटुंतो ।।२८२॥ किञ्च प्रेवन्मण्डपमुल्लसद्ध्वजपटं नृत्यद्वधूमण्डलं, चञ्चन्मञ्चमुदञ्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् । विष्वग्जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुकाल्लोका नेत्रसहस्रनिर्मितिकृते चक्रुर्विधेः प्रार्थनाम् ॥२८३।। एवं अट्ठदिणाइं रहजत्तं जणियजणचमक्कारं । कुणइ जहा कुमरनिवो तहेव आसोयमासे वि ॥२८४|| जंपइ नियमंडलिए एवं तुब्भे वि कुणह जिणधम्मं । ते नियनियनयरेसुं कुमरविहारे करावंति ।।२८५।।। विरयंति वित्थरेणं जिण-रहजत्तं कुणंति मुणिभत्तिं । तत्तो समग्गमेयं जिणधम्ममयं जयं जायं ॥२८६।। अन्नदिणम्मि मणिदो कमरविहारे कुमारवालस्स । चउविहसंघसमेओ चिट्ठइ धम्मं पयासंतो ॥२८७।। बहुविहदेसेहितो धणवंतो तत्थ आगओ लोओ । पढ़ेसुयकणयविभूसणेहिं काऊण जिणपूयं ॥२८८।। कणयकमलेहिं गुरुणो चलणजुयं अच्चिऊण पणमेइ । तत्तो कयंजलिउडो नरवइणो कुणइ पणिवायं ॥२८९।। तो पत्थिवेण भणियं-किमत्थमेत्थाऽऽगओ इमो लोओ ?। एक्केण सावएणं भणियमिणं सुण महाराय ! ।।२९०।। पूर्वं वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधाललब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः ॥२९१।। तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धि परामात्मनस्त्वद्वकोन्दुविलोकनेन सफलीकर्तुं निजे लोचने । तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं; भक्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमत्रागतः ॥२९२।। 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy