SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधसङ्क्षेपः Jain Education International भयवं ! धन्ना तुब्भे संसारासारयं मणे धरिउं । जे चत्तसव्वसंगा परलोयाराहणं कुणह ॥८८॥ अम्हारिसा अहन्ना परलोयपरंमुहा महारंभा । अनियत्तविसयतण्हा जे इहभवमेत्तपडिबद्धा ॥८९॥ अह जंपिउं पवत्तो सिरिदत्तगुरू नहंगणं सयलं । तवसिरिमुत्तापंतीहिं दंतकंतीहिं धवलंतो ॥९०॥ मुहससिपवेससुविणोवमाइदुलहं नरत्तणं लहिउं । खणमेक्कं पि माओ बुहेण धम्मे न कायव्वो ॥९१॥ ✡ [ अत्र ग्रन्थकारेण मूलदेवकथानकं वर्णितम् ।] इय धम्मदेसणामयरसेण सेत्तम्मि भूमिणाहस्स । हिययम्मि समुल्लसिओ जिणिदधम्माणुरायदुमो ॥९२॥ भणियं निवेण भयवं ! कहियमिणं उभयभवहियं तुमए । अन्नो पिओ वि सव्वो जंपइ इहभवहियं चेव ॥९३॥ ता समयम्मि विमुत्तुं तणं व रज्जं विवेयगिरिवज्जं । पडिवज्जिऊण धम्मं सहलं काहं मणुयजम्मं ॥ ९४ ॥ ता वंदिउं मुणिदं नियमंदिरमागओ महीनाहो । धम्मोवएसविसरं सुमरंतो गमइ दियहाइ ॥ ९५ ॥ अह पावसो पयट्टो संपाडियपहियहिययसंघट्टो । समरट्टमारनट्टो कयंबसंदट्ठअलिवट्टो ॥९६॥ जत्थ विरहग्गिडज्झंतविरहिणीहिययलद्धपसरेण । धूमभरेण घणमंडलेण मलिणीकयं गगणं ॥९७॥ नवमेहपिययमेणं समप्पियं जत्थ तडिलयालोयं । कणयमयाभरणं पिव पयडंति दिसापुरंधीओ ॥९८॥ नवपाउसनरवइरज्जघोसणाडिंडिमो व्व सव्वत्थ । जग्गवियविसमबाणो वियंभिओ मेहगज्जिरवो ॥ ९९ ॥ निवडंति माणिणीमाणखंडेण विलसमाणसत्तीओ । जस्स जलधाराओ अणंगसरधोरणीओं व्व ॥१००॥ For Private & Personal Use Only २५५ 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy