SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 10 २५४ कुमारपालचरित्रसङ्ग्रहः ६६. वाग्भटदेवेन कुमारपालस्य हेमचन्द्रसूरिपरिचयोत्पादनम् । तत्र प्रथम हेमचन्द्रगुरुपरम्परावर्णनम् । धम्माधम्मसरूवं नरिंद ! जइ जाणिउं तुमं महसि । खणमेक्कमेगचित्तो निसुणसु जं कि पि जंपेमि ॥७५।। आसि भमरहिओ पुन्नतल्लगुरुगच्छदुमकुसुमगुच्छो । समयमयरंदसारो सिरिदत्तगुरू सुरहिसालो ॥७६।। सो विहिणा विहरंतो गामागर-नगरभूसियं वसुहं । वागडविसयवयंसे रयणपुरे पुरवरे पत्तो ॥७७।। तत्थ निवो जसभद्दो भद्दगयंदो व्व दाणलद्धजसो । वेरिकरिदलणसूरो उन्नयवंसो विसालकरो ॥७८।। तम्मि नरिंदमंदिरअदूरदेसम्मि गिहिउं वसहिं । चंदो व्व तारयजुओ मुणिपरियरिओ ठिओ एसो ॥७९॥ तस्स सुहारससारणिसहोयरं धम्मदेसणं सोउं । संवेगवासियमणा के वि पवज्जंति पव्वज्जं ॥८०॥ 15 अन्ने गिहत्थधम्मोचियाई बारसवयाइं गिण्हति । मोक्खतरुबीयभूयं सम्मत्तं आयरंति परे ।।८।। अह अन्नया निसाए सज्झायझुणिं मुणीण सोऊण । जसभद्दनिवो संवेगपरिगओ चिंतए चित्ते ।।८२॥ धन्ना एए मुणिणो काउं जे सव्वसंगपरिहारं । परलोयमग्गमेक्कं मुक्कभवासा पयंपंति ॥८३॥ ता एयाण मुणीणं पयपउमनमंसणेण अप्पाणं । परिगलियपावपंकं पहायसमए करिस्सामि ॥८४॥ एवं धम्ममणोरहकलियमणो पत्थिवो लहइ निदं । मंगलतूररवेणं पडिबुद्धो पच्छिमे जामे ॥८५॥ कयसयलगोसकिच्चो समत्तसामंतमंतिपरियरिओ । करि-तुरय-रहसमेओ पत्तो सिरिदत्तगुरुपासे ।।८६।। भूमिनिहिउत्तमंगो भत्तिसमग्गो गुरुं पणमिऊण । पुरओ निवो निविट्ठो कयंजली भणिउमाढत्तो ॥८७।। 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy