SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ शतार्थिकविसोमप्रभाचार्यकृत कुमारपालप्रतिबोधनामकबृहत्प्राकृतग्रन्थस्य ऐतिह्यसारात्मकः सक्षेपः । प्रथमः प्रस्तावः । 88१. ग्रन्थकारकृता प्रस्तावना । चउसु दिसासु पसरियं मोहबलं निज्जिउं पयट्टो व्व । पयडियधम्मचउक्को चउदेहो जयइ जिणनाहो ॥१॥ तं नमह रिसहनाहं नाणनिहाणस्स जस्स अंसेसु । अलिकसिणो केसभरो रेहइ रुक्खे भुयंगो व्व ॥२॥ तं सरह संतिनाहं पवन्नचरणं पि जं चरणलग्गा । तियसकयकणयपंकयमिसेण सेवंति नव निहिणो ॥३॥ कज्जलसमाणवन्नं सिवंगभूयं निसिद्धमयमारं । परिहरियरायमइयं दुहा नमसामि नेमिजिणं ॥४॥ मज्झ पसीयउ पासो पासे जस्सोरगिंदफणमणिणो । दिप्पंति सत्तदीव व्व सत्त तत्ताई पायडिउं ।।५।। सो जयइ महावीरो सरीरदुग्गाओ भावरिउवग्गो । चिरमन्नपाणरोहं काउं निव्वासिओ जेण ॥६॥ वित्थारियपरमत्थं अणग्घरयणासयं सुवन्नपयं । दोगच्चदलणनिउणं नमह निहाणं व जिणवयणं ॥७॥ जेसिं तुढेि लट्ठि व लहिउ मंदो वि अखलियपएहिं । विसमे वि कव्वमग्गे संचरइ जयंतु ते गुरुणो ॥८॥ 10 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org :
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy