SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २४३ कुमारपालदेवप्रबन्धः । सञ्जातम् । इति कुमारपालदेवस्य श्रीहेमसूरिभिः पाश्चात्यभवो भणितः । आज्ञावतिषु मण्डलेषु विपुलेष्वष्टादशस्वादराद्, अब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभान् चतुर्दशशतीसङ्ख्यान् विहारनसौ; क्लृप्त्वा निर्मितवान् कुमारनृपतिजैनो निजैनो व्ययम् ॥५७॥ 5 एकदा श्रीकुमारपालेनोक्तम् धनमहरहर्दत्तं स्वीयं यथार्थितमर्थिने, कृतमरिकुलं नारीशेषं स्वखड्गविजृम्भितैः । प्रणयिनि जने रागोद्रेके रतिर्विहिता चिरं; किमपरमतः कर्त्तव्यं नस्तनावपि नादरः ॥५८॥ ६६५१. एकदा नृपस्याऽऽयुःक्षये जाते नृपेनना(णान)शनं जगृहे । इतोऽजयपालेन एत्य परिग्रहं परावृत्य भाण्डागारे स्वमुद्रा दत्ता । नृपेण जलमानायितम् । मृत्पात्रेणानीतम् । नृपेणोक्तम्-'शिप्रा क्व?'। 'भाण्डागारे......कथं न उद्धटति' । 'देव ! अजयपालेन मुद्रा दत्ता' । नृपेणोक्तम्-'मयि सत्यप्यजयपालाज्ञा ?' निःश्वासं मुक्त्वा कराद् मृत्पात्रं त्यक्तम् । इतश्चारणेनोक्तम् 15 कुमरड कुमरविहार, इत्ता कांई कराविया । तांह कुण करिस्यइ सार, सीप न आवई सई धणी ॥५९॥ इति निःश्वाससमं शिप्रा भग्ना । नृपस्त्रिदिवं ययौ । आयुर्वर्ष ८१ । वर्ष ५०[तमे]राज्यं जातम्, तदनु वर्ष ३० [यावद् राज्यं कृतम्] ॥ इति कुमारपालप्रबन्धः समाप्तः ॥ 20 अथ अजयपालप्रबन्धः 88५२. तदनु अजयपालदेवो राज्ये निविष्टः । तेन प्रभोः शिष्यस्य बालचन्द्रस्य प्रीत्या रामचन्द्रमाहूयोक्त:- ताम्रमयः पट्टो ध्मातः समानीतः राज्ञा । भवता उपविश्यते । स्वर्णपट्टानमोक्षयत्(?) । मया त्वयं मुक्तः । इह सत्वरमास्यताम् । रामचन्द्रस्तु महिवीढह सचराचरह जिणि सिरि दिन्हा पाय । तसु अत्थमणु दिणेसरह होइ त होउ चिराय ॥६०॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy