SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २३६ कुमारपालचरित्रसङ्ग्रहः इतो ध्यानबलेनावनेश्चतुरङ्गलं अलग्नो भूत्वा स्थितः । नृपेन(ण) दृष्टः । पृष्ठे आधारः । पश्चात् ध्याने पारिते नृपेन(ण) पृष्टम्-'भगवन् ! कन्थाधः कोऽपि क्षुल्लकोऽस्ति ?' । उत्पाट्य दर्शिता । मुक्ता तथैव । 'देव ! तवागमनं श्रुत्वा अत्र तृतीयज्वरो विश्राणितः । यता वार्ताः कर्तुं शक्यन्ते' । नृपः प्राह- तर्हि कथं नोच्छिद्यते ?' । योगिनोक्तम् नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥५०॥ श्रीहेमाचार्या अपि इत्यादिशन्ति । नृपे उत्थिते जनैः पौषधागारे प्रभूणामुक्तम् । गुरुभिः शिष्याना(णा)मादेशो दत्तः । यद् नृपे आगते उपवेशनात् कम्बलिका अपाकर्त्तव्या। तथाकृते नृपः करप्रमाणं चतुदिक्षु निरालम्बान् दृष्ट्वा आह-'मम 10 गुरुर्देवरूपी' इत्युक्त्वा नमस्कृत्याऽऽवासे न(ग)तः ।। ६६४०. इतो रामचन्द्रेण जात्या चारणेन श्रीप्र०पार्श्वे व्रतमात्तम् । स सर्वविद्यो जातः । एकदा गुरुभिः सह चैत्यं व्रजन्, रत्नावली पथि पतितां दृष्ट्वा आह जेसं भूतलयस्स वि कणेसु पडिएसु आसि अहिलासे । ते........अस्स पसाया रयणे वि अणायरा जाया ॥५१॥ 15 शतप्रबन्धकर्ताऽऽसीत् । एकदा योगशास्त्रमधीयानो रामो "रोम्णां ग्रहणमाकारे" स्थाने "रोम्णो" इति पठन् शेषतपोधनैरुक्तम्-'राम ! “रोम्णां" वद इत्थं', पुनस्तथैव वक्ति । गुरुभिरुक्तम्"किमिति "जातावेकवचनम्"?, भवत्वित्थम्' । ४१. अथ श्रीकुमारपालनृपतेः सुतो नृपसिंहदेवो नामा षोडशवर्षदशीयः 20 शरीरे म(मा)यावी जातः । वैद्याः परिकर्मणां चक्रुः, परं नालगत् । श्रीनृपो देवी च पार्श्वे उपविष्टौ स्थः । इतो गुरुभिरुक्तम्-'वत्स ! किं बाधते ?' 'प्रभो ! एकं बाधते । यद् मत्तातो राज्यं प्राप्य कृपणो जातः । प्रासादाः पाषाणमयाः कारित[:] । अहं तु स्वर्णमयान् कारयिष्यामि । असौ मनोरथः सहैव नेयः' । इत्युक्ते प्रभोर्नेत्रेऽश्रुपातो जातः । - 'देव ! कुमारो न जीवत्येव, यस्येत्थं मनोरथाः' । अथ कुमारसमाधिना दिवं ययौ ॥ 25 श्रीहेमाचार्याणां शिष्यः सागरचन्द्रो रूपवान् विद्यावान् । स राज्ञा प्रभूणां पार्थात् राज्यार्थे याचितः । गुरुभिरुक्तम्-'देव ! इदं न युज्येत सर्वथा' । इतः सागरचन्द्रेण चतुर्विशतिनमस्काराः क्रियागुप्तकाः कृताः । सन्ध्यायां प्रतिक्रमणक्षणे उक्ताः । नृपेनो(णो)क्तम्-'अहो कविता ! अहो रूपम् !' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy