SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवप्रबन्धः । इतः श्रीहेमाचार्यैरुक्तम् ग्रस्तामेकामपि जरयितुं पल्लिकां नैव शक्तः, शाकम्भर्याः पतिरतितरां कृत् प्रतापज्वरार्त्तः । आज्ञाकाङ्क्षविषयविमुखश्वेदितोऽनेकधान्यै ( ? )र्जीवत्युर्व्यां यदि परमसौ लङ्घनाभ्यासवृत्त्या ॥४७॥ तत्र गणि प्राकारकरणाय प्रासादस्य च विमुच्य स्वयं पत्तने ययौ ॥ ६६३७. एकदा वर्षाभिग्रहेषु जनैर्गृह्यमाणेषु अनादिराउलस्त्रिपुरुषमठप: ग्रासद्रामलक्ष२७ एत्य प्रभुं विज्ञपयामास । चतुर्मास्यामासीत्तव पदयुगं नाथ ! निकषा, कषायप्रध्वंसाद् विकृतिपरिहारव्रतमिदम् । पुनस्त्वस्यां श्रद्धानिजचरणनिर्लोठितकले; जलक्लिन्नैर्मुनितिलक ! वृत्तिर्भवतु मे ॥४८॥ २३५ ६६३८. एकदा आमिगपुरोहितः प्रभूणां चरणयोर्वन्दनं न यच्छति मदात् राज्ञा द्रम्मलक्षत्रयग्रासाद् बहिः कृत्वा पुरान्निष्काशि(सि)त: । वर्षत्रयं भ्रान्त्वा पुनरायातः । काव्यमेकं पत्रिकायां[आ] लिख्य पौषधागारमायातः । नमस्कृत्य पत्रिका दर्शिता, वाचिता ब्रह्मण्युत्पन्नबीजा कलितकिशलया प्राच्यवल्मीकपुत्रे, व्यासे बद्धालवाला स्फुटरुचिररुचिर्व्यानरो कालिदासे । प्रौढा श्रीमुञ्ज - भोजप्रमुखनृपगुणे पुष्पिता देवसूरौ; आचार्ये हेमसूरौ फलमिह जगृहे भारती[ श्री लतेव ॥४९॥ वन्दनकम्, प्रसादे......युक्तम् । पुनः स्वपदे स्थापितः ।। 5 10 15 20 ६६३९. एकदा श्रीपत्तने कान्थडिर्योगी समायातः । स त्वन्यदर्शनिकैरुक्त:'श्वेताम्बरैः पुरं व्याप्तम् । नृपस्तद्वशगोऽस्ति । यदि त्वादृशः कल (ला)वान् काञ्चिदपूर्वां कलां दर्शयति तदा मार्गमभ्येति' । 'स्वशक्त्या यतिष्ये' । प्रातः कदलीपत्रपडे वेसिरकडदण्ड्यां (?) पञ्चवर्षदेशीयाः स्कन्धवाहकाः, तत्राधिरुह्य द्विजैस्स्तूयमानो 25 बभ्राम । इतो नृपेण श्रीहेमाचार्या उक्ताः - 'प्रभो ! कलावान् योगी, तस्य मिलनाय यद्यादेशो भवति तदायामि' । गुरुणोक्तम्- ' विशेषतः, नृपेन (ण) सर्वदर्शनसमा[ने]न भाव्यम्' । नृपश्चलितः । इतो ब्राह्मणैर्योगी वर्धापितः । नृपः समभ्येति । तस्य तृतीयज्वरपाली तदाऽऽसीत् । तेन कन्थायां तृतीयं न्यस्य उत्तार्य मुक्ता । सा धडहडति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy