SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २०८ इति सञ्चिन्त्य चरमोच्छ्वाससमये दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । 20 कर्त्ता भोक्ता त्वमेव व्रजसि जगति च स्थाष्णुरूपस्त्वमेव; स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोषि ॥ तदनन्तरं प्रभोः शरीरस्य चन्दनकर्पूरागरुभिः कृते संस्कारे तद्भस्म पवित्रमिति 5 कृत्वा राजा तिलकव्याजेन नमश्चके । ततः समस्तसामन्तैस्तदनु नगरलोकेश्च तत्रत्यमृत्स्नायां गृह्यमाणायां ‘हेमखड' इत्यद्यापि सा प्रसिद्धाऽस्ति लोके । कुमारपालचरित्रसङ्ग्रहः ✡ §§९९. अथ राजा श्रीगुरुपादानां विरहेणास्तोकशोकाश्रुजलाविललोचनः स्मशाननिभां राजसभां मन्यमानस्तत्र नायाति; दुर्गतिचिह्नान्येतानि इति राजचिह्नानि न धारयति; अयमपारं संसारं प्रापयतीति प्रजाव्यापारं चापि न करोति । भोगान् 10 संसाररोगानिव मन्यते । लास्यहास्यादिविमुखः, सुखाय तान् विना किमपि न पश्यति । सकलकलाकलापकुशलैरपि अनेकधा विनोद्यमानोऽपि न क्वापि रतिं प्राप । ★ सचिवैविज्ञप्त इदमवादीत् - 'स्वपुण्यार्जितोत्तमलोकान् प्रभून् न शोचामि किन्तु निजमेव सप्ताङ्गराज्यम् । सर्वथा परिहार्यराजपिण्डदोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं, यस्मात्तदेव शोचामि । * 15 अथान्यदा सान्ध्यविधिविधानाय सन्ध्यासमयमावेदयितुं केनापि विदुषाऽवसरपाठकेन पठितम् Jain Education International ५३७. ध्वान्तं ध्वस्तं समस्तं विरहविपगमं चक्रवाकेषु चक्रे, सङ्कोचं मोचितं द्राक् किल कमलवने धाम लुप्तं ग्रहाणाम् । प्राप्ता पूजा जनेभ्यस्तदनु च निखिला येन भुक्ता दिनश्रीः; सम्प्रत्यस्तङ्गतोऽयं हतविधिवशतः शोचनीयो न भानुः ॥ इत्याकर्ण्य राजा, शोकं किञ्चित् स्तोकं कृत्वा, श्रीगुरूणां गुणान् लोकम्पृणान् स्मारं स्मारं सुचिरमिदमवादीत् ५३८. श्रीसूरीश्वर ! हेमचन्द्र ! भवतः प्रक्षाल्य पादौ स्वयम्, स्वर्धेनोः पयसा विलिप्य च मुहुः श्रीखण्डसान्द्रद्रवैः । 1. B स्थाणु० । 2. B हेमखण्ड ।★ 'सचिवै० इत्यत आरभ्य '०तदेव शोचामि' इत्येतदन्तः पाठः B प्रतौ नास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy