SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २०३ कुमारपालप्रबोधप्रबन्धः । पमाणवन्नोववेया । सिहरे अंबारंगमंडवे अवलोयणासिहरं बलाणमंडवे संबो । सिद्धविणायगो पडिहारो । तहा सत्त जायवा दामोदराणुरूवा कालमेह १ मेहनाद २ गिरिविडा( दा )रण ३ एकपाद ४ सिंहनाद ५ खोडिक ६ रैवत ७ नामान: तिव्वतवेणं कीडणेणं खित्तवाला उववन्ना । तत्थ य मेहनादो सम्मदिट्ठी नेमिकमभत्तो । मेहलाए गिरिविदारणो । कंचणबलाणए चउद्दारे तत्थ अंबाएसेण 5 पवेसो नन्नहा । तहा अंबापुरओ हत्थवीसाए विवरं तत्थ य अंबाएसेणं उववासतिगेणं सिलुग्धाडणं । हत्थवीसाए संपुडसत्तगं, समुग्गयपंचयं, अहो रसकूविआ । अमावाए अमावाए उग्घाडइ, गिण्हिज्जइ अंबाएसेण । तहा पज्जुन्नकूडे उववासतिगं काऊण सरलमग्गेण बलिपूअणेणं सिद्धिविणायगो लब्भइ । तत्थ य चिंतिया सिद्धी । दिणमेगं ठाइव्वं । जइ पच्चक्खो हवइ । तओ 10 राइमईए गुहाए कमसएणं गोदोहियाए पवेसे रसकूविया किसिणचित्तवल्ली । राइमईए पडिमा रयणमया, अंबा रुप्पमया चिटुंति । तहा छत्तसिला घंटसिला कोडिसिला तिगं पन्नत्तं । छत्तसिलामज्झंमज्झेण कणयवल्ली । सहसंबवणमझे रयय-सुवण्णमयचउवीसं । लक्खारामे बावत्तरी चउवीसं जिणाण गुहा पन्नत्ता । कालमेहस्स पुरओ सुवण्णवालुयाए नईए सडकमसयतिएणं उत्तरदिसीए गमित्ता 15 गिरिगुहं पविसिता, न्हवणं उदएण काऊण ठिए उववासपंचहिं दुवारमुग्धडइ । मज्झे पढमदुवारे सुवन्नखाणी, दुइए रयणखाणी । तत्थ एगो कण्हभंडारो अन्नो दामोदरसमीवे । अंजणसिलाए अहोभागे रययसुवन्नधूली पुरिसबावीसेहिं पन्नत्ता । ५२४. तस्सत्थमणे मंगलयदेवदाली य संतु रससिद्धी । सिरिवयरोवक्खायं संघसमुद्धरणकज्जम्मि ॥ ५२५. सस्सकडाहं मज्झे गिण्हित्ता कोडिबिंदुसंजोए । घंटसिलाचुन्नयजोयणाओ अंजणगवरसिद्धी ॥ रत्नजाति-महौषध्यादिकं यद् विश्वत्रये वर्त्तते, तत् सर्वमत्रास्ति । ___अन्यान्यपि चित्ताह्लादकानि पुण्यानि, श्रीजिनमयानि तीर्थानि ग्राम-पुर-पत्तनपर्वतादिषु सन्ति । तेषु सर्वत्र शासनप्रभावका: सुश्रावका दर्शनविशुद्ध्याद्यर्थं तीर्थयात्रां 25 कुर्वन्ति । करणीयमेतत् । कृतं पुरा श्रीभरतेश्वरादिभिर्भूपतिभिः । एतत् श्रीतीर्थद्वयमाहात्म्यमाकर्ण्य राजा सपरिकरस्तीर्थयात्रासामग्रीमकारयत् । ६६९४. महता महेन श्रीदेवालयप्रस्थाने सञ्जायमाने देशान्तरायातेन पुरुषयुग्मेन 'त्वां प्रति डाहलदेशीयः श्रीकर्णनृपतिरूपैति-' इति विज्ञप्तः । स्वेदबिन्दुतिलाङ्कितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy