SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ६६९२. अथान्यदा राजा श्रीजिनशासनप्रभावनां कर्तुकामः सङ्घाधिपति5 मनोरथमकरोत् । प्रथमं श्रीतीर्थमहिमां श्रीगुरवः प्राहुः - 'राजन् ! त्रिभुवनेऽपि श्रीजिनमयानि तीर्थानि सन्ति । यदुक्तं श्रीभद्रबाहुस्वामिना चतुर्दशपूर्वधरेण श्रीआचाराङ्गनिर्युक्तौ 10 15 20 २०० कुमारपालचरित्रसङ्ग्रहः इति श्रुत्वा राजादयः सर्वेऽपि प्राकृतप्रशंसां कुर्वन्तो विशिष्य तदर्थ श्रवणप्रवणा बभूवुः । एवं श्रीहेमसूरिभिरनेके कुतीर्थिनः प्रवादाः सज्जनसभायां निरुत्तरीकृताः । श्रीसर्वज्ञशासनस्यैकातपत्रं साम्राज्यं कारितम् । राजप्रतिबोधश्च कृतः । ✡ 25 ५१३. जं जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥ ५१४. अट्ठावयमुज्जिते गयग्गपए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ परं राजन् ! सम्प्रतिकाले प्रत्यासन्नं महाप्रभावं च श्रीशत्रुञ्जयतीर्थम् । यदुक्तं श्रीअतिमुक्तमुनिना नारदस्य पुर: ५१५. जं लहइ अन्नतित्थे उग्गेण तवेण बंभचेरेण । तं इतित्थपुन्नं सित्तुज्जगिरिम्मि निवसंतो ॥ ५१६. केवलनाणुप्पत्ती निव्वाणं आसि जत्थ साहूणं । पुंडरियं वंदित्ता सव्वे ते वंदिया तित्था ॥ ५१७. अट्ठावय- संमेए पावा चंपा य उज्जिल ( उज्जित ) नगेय । वंदित्ता पुन्नफलं सयगुणियं तं पि पुंडरिए ॥ ५१८. पूआकरणे पुन्नं एगगुणं सयगुणं च पडिमाए । जिणभवणेण सहस्सं णंतगुणं पालणे होई ॥ ५१९. न वि तं सुवन्नभूमी भूसणदाणेण अन्नतित्थेसु । जं पावइ पुन्नफलं पूआन्हवणेण सित्तुंज्जे ॥ ५२०. जं नाम किञ्चि तित्थं सग्गे पायालि तिरियलोगम्मि । तं सव्वमेव दिवं पुंडरिए वंदिए संते ॥ 1. B गयग्गपयए। 2. B वास० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy