SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः। १९५ कस्मैचिद्दानातिरेकाच्छिरोऽपि पणीकरोतु, तदमूल्यं मया सर्वस्वदानेऽपि न छुट्यते-' इति एतदाकर्ण्य सर्वेऽपि चमत्कृताः प्रमुदिताश्च । केनापि पठितं कविना५०६. किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृते न किम् ॥ लक्षदानमत्र । ततः श्रीसङ्घलोकाः स्वं स्वं स्थानं जग्मुर्यथोचितमाम्बडमन्त्रिणा सत्कृताः। 5 कृताम्बडप्रशंसौ श्रीगुरु-क्ष्मापती यथागतं जग्मतुः । ६६८७. अथ श्रीपत्तने समागतानां प्रभूणां श्रीमदाम्बडस्याकस्माद्देवीदोषात् पर्यन्तदशां गतस्य विज्ञप्तिकाऽऽययौ । तां च वाचयित्वा तत्कालमेव 'तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां दोषः सञ्जातः'- इत्यवधार्य प्रदोषसमये यशश्चन्द्रतपोधनेन समं विद्याबलाद् गगनाङ्गणेन भृगुपुरपरिसरे समागत्य सैन्धवादेवीमनुनेतुं 10 कृतकायोत्सर्गास्तया जिह्वाकर्षणादवगणिताः श्रीहेमसूरयः । उदूखले शालितन्दुला प्रक्षिप्य यशश्चन्द्रेण प्रदीयमाने मुशलप्रहारे प्राक् प्रासादप्रकम्पोऽभूत् । द्वितीयप्रहारे देवीमूर्तिश्चकम्पे । तृतीयप्रहारे स्वस्थानादुत्पत्य देवीमूर्तिः 'मां रक्ष रक्षेति जल्पन्ती श्रीगुरुचरणयोः पपात । इत्थमनवद्यविद्याबलान्मिथ्याग्देवीदोषं निगृह्य श्रीजिनशासनप्रभावनां कृत्वा श्रीसुव्रतजिनं नत्वा श्रीआम्बडस्योल्लाघस्नाने जाते देवीमापृच्छय यथापथमगुः । 15 ___ श्रीउदयनचैत्ये कर्णावत्यां, श्रीशकुनिकाविहारे, राज्ञो घटीगृहे, कौङ्कणनृपतेः कनकमयं कलशत्रयं स्थानत्रये न्यास्थदाम्बडमन्त्री राजपितामहः । ६६८८. अथ कस्मिन्नप्यवसरे सपादलक्षं प्रति सैन्यं सज्जीकृत्य श्रीबाहडाम्बडानुजन्मा चाहडनामा मन्त्री दानशौण्डतया दूषितोऽपि भृशमनुशिष्य भूपतिना सेनापतिश्चक्रे । तेन द्वित्रिप्रयाणानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाध्यक्षाद् 20 द्रव्यलक्षत्रये याचिते सति नृपादेशात् तस्मिन्नददाने तं कशाप्रहारेणाहत्य कटकान्निरवासयत् । स्वयं यदृच्छया दानैः प्रीणितार्थिलोकः, चतुर्दशशतीसङ्ख्यासु करभीष्वारोपितैर्द्विगुणैः सुभटैः सम सञ्चरन्, शीघ्रं स्तोकप्रयाणै रात्रौ मागितादत्तैकप्रच्छादवस्त्रकृते बम्बेरानगरप्राकारमवेष्टयत् । तस्मिन्नगरे तस्यां निशि सप्तशतीकन्यानां विवाह: प्रारब्धोऽस्ति-इति नगरलोकादधिगम्य तद्विवाहार्थं तस्यां निशि स्थित्वा प्रातः प्राकार- 25 परावर्त्तमकार्षीत् । तत्र गृहीताः सुवर्णकोट्यः सप्त, एकादशसहस्राणि वडवानाम्, प्राकारं घरदैश्चूर्णीचकार इति । सम्पत्तिगर्भितां विज्ञप्तिकां वेगवत्तरैनरैर्नृपं प्राहिणोत् । स्वयं तत्र 1: B जिनस्तुतिं कृत्वा श्री० । 2. B द्रव्यलक्षे । 3. B ०नृपं प्रति प्रा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy