SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । अन्तर्मुहूर्त्तमष्टसमयोर्ध्वं घटीद्वयमध्यं यावदित्यर्थः । तच्चान्तर्मुहूर्त्तप्रमाणं सम्यक्त्वौपशमिकमुच्यते । यथोषरं दग्धं वा वनदेशं प्राप्य वनदवः स्वयमुपशममेति, तथा जीवोऽपि ग्रन्थिभेदानन्तरमन्तर्मुहूर्त्तमतिक्रम्य मिथ्यात्वस्यानुदयमधिगम्यान्तर्मौहूर्तिकमेतत् सम्यक्त्वं लभते । अपकृष्टः किञ्चिन्यूनः पुद्गलपरावर्त्तः । तस्येदं स्वरूपम्४३९. ओसप्पिणी अनंता पुग्गलपरियट्टओ मुणेयव्वो । तेतातीयद्धा अणागयद्धा अनंतगुणा ॥ इति तत्त्वानि । अन्येऽपि च श्रीजिनोक्तभावस्तत्त्वज्ञैर्ज्ञेयाः । यदुक्तम्४४०. तत्त्वानि व्रतधर्मसंयमगतिज्ञानानि सद्भावनाः, प्रत्याख्यानपरीषहेन्द्रियदमध्यानानि रत्नत्रयम् । लेश्यावश्यककाययोगसमितिप्राणप्रमादास्तपः सञ्ज्ञाकर्मकषायगुप्त्यतिशया ज्ञेयाः सुधीभिः सदा ॥ इत्येतानि नवतत्त्वानि श्रीगुरुमुखेन श्रुत्वा श्रीकुमारपाल भूपालो हैधिगतजीवाजीवादितत्त्वः परिज्ञातषड्द्रव्यस्वरूपः परमार्हतः परमश्रावकः समजनि । ✡ ४४१. निसाविरामम्मि विबुद्धएणं, सुसावएणं गुणसायरेणं । देवाहिदेवाण जिणुत्तमाणं, किच्चो पणामो विहिणायरेणं ॥ ४४२. सिज्जाठाणं पमुत्तूणं चिट्ठिज्जा धरणीयले । भावबंधुं जगन्नाहं नमुक्कारं तओ पढे ॥ ४४३. मंताण मंतो परमो इमु त्ति, धेयाण धेयं परमं इमं ति । तत्ताण तत्तं परमं पवित्तं, संसारसत्ताण दुहाहाणं ॥ १६९ §§५७. अथान्यदाऽनेकभूपालचक्रवालपरिवृतः श्रीकुमारपालभूपालः पञ्चाङ्गप्रणामेन * श्रीपरमगुरूणां क्रमपद्मं प्रणम्य गृहस्थानामुचितामहोरात्रिकीं क्रियामपृच्छत् । 15 ततः श्रीगुरवः प्राहुः- राजन् ! संसारविरक्तानां यतिधर्मानुरक्तानां श्रीजिनभक्तानां परमश्रावकाणामहोरात्रिक क्रियां श्रूयताम् । तथा हि Jain Education International 1. B सम्यक्त्वमौप० । 2. B उस्सप्पिणी । ★ 'ऽधिगत' इत्यतः पञ्चदशतमपङ्किगतः प्रणामेन ★ इत्यन्तः पाठः B आदर्शे नास्ति । 5 For Private & Personal Use Only 10 ४४४. कोऽहं पुणो कम्मि कुलम्मि जाओ, किं सम्मदिट्ठी वयनियमधारी । आहु हं दंसणमित्तजुत्तो, एयं तु अन्नं पि विचितइज्जा ॥ 25 20 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy