SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १६८ कुमारपालचरित्रसङ्ग्रहः ४२७. असरीरा जीवगणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ ४२८. निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं अणुहुँति सासयं सिद्धा ॥ ४२९. न वि अस्थि माणुसाणं तं सुक्खं न वि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वावाहं उवगयाणं । ४३०. सुरगणसुहं समग्गं सव्वद्धा पिंडियं अणंतगुणं । न वि पावइ मुत्तिसुहं अणंताहिं वग्गवग्गूहिं ॥ अन्यैरप्युक्तम्10 ४३१. स्थितिमासाद्य सिद्धात्मा तत्र लोकाग्रमन्दिरे । आस्ते स्वभावजानन्तगुणैश्वर्योपलक्षितः ॥ ४३२. यद्देवमनुजाः सर्वे सौख्यमक्षार्थसम्भवम् । निर्विशन्ति निराबाधं सर्वाक्षक्षीणनक्षमम् ॥ ४३३. सर्वेणातीतकालेन यच्च भुक्तं महद्धिकैः । भाविनो यच्च भोक्ष्यन्ति स्वादिष्टं स्वान्तरञ्जकम् ॥ ४३४. अनन्तगुणितं तस्मादत्यक्षं स्वस्वभावजम् । एकस्मिन् समये भुङ्क्ते तत्सौख्यं परमेश्वरः ॥ ४३५. अनन्तदर्शनज्ञानसौख्यशक्तिमयः प्रभुः । त्रैलोक्यतिलकीभूतस्तत्रैवास्ते निरञ्जनः ॥ 20- राजन् ! एवं नवतत्त्वानि४३६. जीवाई नवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणे वि सम्मत्तं ॥ ४३७. सव्वाइं जिणेसरभासियाई वयणाइं नन्नहा हुँति । इय बुद्धी जस्स मणे सम्मत्तं निच्चलं तस्स ॥ ४३८. अंतोमुहुत्तमित्तं पि फासियं हुज्ज जेहिं सम्मत्तं । तेसिं अवड्डपुग्गलपरिअट्टो चेव संसारो ॥ 15 25 1. B अणुहंती । 2. Bणताहि वि व० । Jain Education International For Private & Personal Use Only www.jainelibrary.org :
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy