SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १६५ 10 कुमारपालप्रबोधप्रबन्धः । रसः (रसत्यागः) क्षीरदधिघृतादित्यागस्तपः । उक्तं च४०८. विगइं विगईभीओ विगइगयं जो अ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ ॥ कायक्लेशो वीरासनादिभेदाच्चित्रः । कायोत्सर्गादिसंलीनता चतुर्धा ४०९. इंदियकसायजोए पडुच्च संलीणया मुणेयव्वा । __ तह य विवित्ता चरिया पन्नत्ता वीयरागेहिं ॥ ४१०. भद्दे अभद्दयपावएसु भोअविसयमुवगएसु । रुद्रेण व तुटेण व समणेण सया न होअव्वं ॥ एवं शेषेन्द्रियेषु निरोधकरणे संलीनता । उक्तश्च बाह्यतपः । अथाभ्यन्तरं तपः४११. पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणमुस्सग्गो वि य अभितरओ तवो होइ ॥ ४१२. पावं छिंदइ जम्हा पायच्छित्तं ति भन्नए तम्हा । पाएण वा वि चित्तं विसोहई तेण पच्छित्तं ॥ तद्दशधा४१३. आलोयण-पंडिकमणे मीसविवेगे तहा विउँस्सग्गे । तैव-छेय-मूल-अणवठ्ठया य पारंचिए चेव ॥ प्रमाददोषव्युदासभावप्रसादनैःशल्यानवस्थाव्यावृत्तिमर्यादात्यागसंयमदााराधनादिप्रायश्चित्तफलम् । विनीयतेऽष्टप्रकारं कर्म येन स विनयः । स च त्रिधा काय-वाङ् मनोभिः । यथा४१४. अब्भुट्ठाणं अंजलि आसणदाणं अभिग्गहाकिई अ । सुस्सूसण-अणुगच्छण-संसाहण काय अट्टविहो ॥ ४१५. हिअ-मिअ-अफरुसवाई अणुवीईभासि वाईओ विणओ । अकुसलमणोनिरोहो कुसलस्स उदीरणं चेव ॥ वैयावृत्त्यं दशधा४१६. आयरियउवज्झाए थेरतवस्सीगिलाणसेहाणं । साहम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥ वाचना-प्रच्छना-परावर्त्तना-अनुप्रेक्षा-धर्मकथारूपः पञ्चधा स्वाध्यायः । ध्यानं धर्म-शुक्लरूपम् । व्युत्सर्गो द्विधा-द्रव्यतो भावतश्च । यदुक्तम् 1. B सोअ० । 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy