SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ✡ §§५४. अथ राजन् ! निर्जरातत्त्वम् - निर्जरयति रसहान्या कर्मपुद्गलान् जीर्णान् करोति या सा निर्जरा । सा च द्विभेदा - सकामनिर्जरा १ अकामनिर्जरा २ च । तत्र 5 अकामनिर्जरा सहनपरिणाममन्तरेण सकलचातुर्गतिकजीवानां स्वयं परिपाकसमायातकर्मफलवेदनम्; सकामनिर्जरा तु परिज्ञातकर्मविपाकनिर्जरणोपायानां कर्मक्षयार्थं सहनपरिणामवतां सर्वविरत - देशविरतादीनाम् । सा द्वादशधा तपोरूपा 10 15 कुमारपालचरित्रसङ्ग्रहः पापतत्त्वम् ८२ [भेदम्], आश्रवतत्त्वम् ४२ [ भेदम् ], संवरतत्त्वम् ५७ [भेदात्मकम्] । 20 १६४ तत्रानशनं द्विधा - इत्वरम् १, यावत्कथिकं च २ । तत्रेत्वरं चतुर्थषष्ठाष्टमादियावत्संवत्सरं तपः । यावत्कथिकं तु भक्तपरिज्ञा १ इङ्गिनी २ पादपोपगमरूपं ३ त्रिधा । ऊनोदरता द्विधा द्रव्यतो भावतश्च । 25 ४०१. अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ Jain Education International ४०२. तत्र द्रव्यतः-कवलाण य परिमाणं कुक्कुडिअंडगपमाणमित्ताणं । जं ऊत्तं कीरइ ऊणोयरिया उ सा दव्वे ॥ ४०३. भावतः - कोहाईणमणुदिणं चाओ जिणवयणभावणाओ उ । भावेणोणोयरिया पन्नत्ता वीयरागेहिं ॥ वृत्तिसङ्क्षेपो गोचराभिग्रहादिश्चतुर्द्धा । द्रव्यतः १, क्षेत्रतः २, कालतः ३, भावतश्च ४ । तत्र द्रव्यतो निर्लेपादि ग्राह्यम् । उक्तं च ४०४. लेवडमलेवडं वा अमुगं दव्वं च अज्ज घिच्छामि । अमुएण च दव्वेणं इय दव्वाभिग्गहो नाम ॥ ४०५. अट्ठ उ गोअरभूमी एलगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइय घरा य खित्तम्मि ॥ ४०६. काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई ठिइ मज्झ तइयंते ॥ ४०७. उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हुंति । गायंतो व रुयंतो जं देइ निसन्नमाई वा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy