SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १६२ कुमारपालचरित्रसङ्ग्रहः वादिन् ! तत्त्वातत्त्वपरिज्ञानानभिज्ञत्वेनेयं भवदुक्तिः । यतः, हिंसापरिणामपरिणत एवात्मा हिंसक इत्युच्यते, न त्वपरिणतः, तस्याहिंसकत्वात् । यदुक्तमहिंसापरमवेदिभिः श्रीसर्वज्ञैः३९०. अज्झत्थविसोहीए जीवनिकाएहिं संघडे लोए । देसिअमहिंसकत्तं जिणेहिं ति( ते )लुक्कदंसीहि ॥ ३९१. नाणी कम्मस्स खयट्ठमुट्ठिओ नो ठिओ उ हिंसाए। - जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सोउ ॥ ३९२. अणुमित्तो वि न कस्स य बंधो परवत्थुपच्चया भणिओ । तह वि अ जयंति जइणो परिणामविसोहिमिच्छंता ॥ ३९३. जो पुण हिंसाययणेसु वट्टई तस्स नूण परिणामो। दुट्ठो न य तं लिंगं होइ विसुद्धस्स जोगस्स ॥ ३९४. तम्हा य सा विसुद्धं परिणामं इच्छया सुविहिएणं । हिंसाययणा सव्वे वज्जेयव्वा पयत्तेणं ॥ ३९५. वज्जेमि त्ति परिणओ संपत्तीए विमुच्चए वेरा । अवहंतो वि न मुच्चइ किलिट्ठभावोऽइवायस्स ॥ ३९६. न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ ३९७. जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । __ सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥ 20 अन्यैरप्युक्तम्३९८. अधीत्य सर्वशास्त्राणि जीविहिंसां करोति यः । मनोवाक्कायसंश्लिष्टः स पापी सर्वतोऽधमः ॥ ३९९. अकुर्वाणोऽपि पापानि क्लिष्टभावो हि बध्यते । विमुच्यतेऽक्लिष्टमनाः कुर्वन्नपि कथञ्चन ॥ 25 ४००. वचोभिरुच्यते सर्वैर्दया जीवेषु दर्शनैः । क्रियते वाग्मन:कायैराहतैः किन्तु सर्वदा ॥ इति जीवतत्त्वम् । 15 1. A तम्हा सया वि० । 2. B ०भावोववायस्स । 3. B .विहियम० । 4. B बाध्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy