SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १६१ कुमारपालप्रबोधप्रबन्धः। ३७९. जइया होही पुच्छा जिणाण मग्गम्मि उत्तरं तइया । एगस्स निगोयस्स य अणंतभागो अ सिद्धिगओ ॥ ३८०. गोलाइ असंखिज्जा असंखनिगोअओ हवइ गोलो । इक्विक्कम्मि निगोए अणंतजीवा मुणेयव्वा ॥ ३८१. अत्थि अणंता जीवा जेहिं न पत्तो तसाइ परिणामो । उप्पज्जंति चयंति य पुणो वि तत्थेव तत्थेव ॥ ३८२. सामग्गिअभावाओ ववहारियरासिअप्पवेसाओ । भव्वावि ते अणंता जे सिद्धिसुहं न पावंति ॥ ३८३. सिज्झंति जत्तिआ खलु इहयं ववहारिरासिमझाओ । एति( न्ति) अणाइवणस्सइमज्झाओ तित्तिया चेव ॥ ३८४. अक्खीणजीवखाणी हंति निगोआ उ जिणसक्खाया । तेण न दोसो संसाररित्तयासंभवो होइ ॥ ३८५. लोए असंखजोयणमाणे पड़ जोअणंगुलासंखा । पड़ तं असंख अंसा पइ अंस असंखया गोला ॥ ३८६. गोलो असंखनिगोओं सोऽणंतजिओ जियं पड़ पएसा । अस्संख पइ पएसं कम्माणं वग्गणाणंता ॥ ३८७. पइवग्गणं अणंता अणू अ पइ अणु अणंतपज्जाया । एवं लोगसरूवं भाविज्ज तह त्ति जिणवुत्तं ॥ ३८८. पत्थेण व कुडएण व जह कोइ मिणिज्ज सव्वधन्नाई। एवं मविज्जमाणा हवंति लोगा अणंताओ ॥ ३८९. लोगागासपएसे निगोअजीवं खिवेइ इक्विक्कं । एवं मविज्जमाणा हवंति लोगा अणंताओ ॥ 88५२. एवं जीवतत्त्वे व्याख्याते सति कश्चित्तीर्थान्तरीयः प्राह - 'हे महात्मन् ! एवं च युष्मदुक्तयुक्त्या सूक्ष्मैर्बादरैश्च त्रसैः स्थावरैश्च जीवैः सर्वत्र व्याप्ते लोके कथमहिंसकत्वं नाम, कथं च सर्वप्राणातिपातविरतिव्रतम् ?।' तदा श्रीसूरयः प्राहुः-'भो 25 1 B इन्ति । 2. A असंखयं सा पइ य सअसंखया (?) B असंख अंसा पइ अंस असंखया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy