SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १५५ कुमारपालप्रबोधप्रबन्धः। अत्राष्टौ कथानकानि वाच्यानि । यदुक्तम्३२७. एलापूगफलाई साहूणं अकप्पिया अचित्ता वि । कामंगं जेण भवे न तेसि दाणं न वा गहणं ॥ अथवा ३२८. अविहियसव्वपलंबा जिणगणहरमाईएहिं नायन्ना । ___ लोउत्तरिया धम्मा अणुगुरुणो तेण वज्जाओ ॥ व्याख्या-सर्वाणि सचित्ताचित्तादिभेदभिन्नानि कन्दमूलादिभेदाद् दशविधानि । तथा हि३२९. मूले कंदे खंधे तया य साले पवालपत्ते य । पुप्फफले य बीए पलंबसुत्तम्मि दसभेआ ॥ 10 पलम्बान्यनाचीर्णानि३३०. सगडबहसमभोमे अवि य विसेसेण विरहियतरागं । तहवि खलु अणाइन्नं एसऽणुधम्मो पवयणस्स ॥ यदा श्रीवीरो राजगृहादुदयननरेन्द्रप्रव्राजनाथ सिन्धु-सौवीरदेशे वीतभयं पुरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः क्षुधार्ताः तृषार्ताः सञ्जासम्बाधिताश्च 15 बभूवुः । यत्र च भगवानावासितस्तत्र तिलभृतानि शकटानि, पानीयपूर्णह्रदः, समभौमं च गर्ताबिलादिवजितं स्थण्डिलमभवत् । अपि च विशेषेण तत्तिलोदकस्थण्डिलं जातम् । विरहिततरमतिशयेनागन्तुकैस्तदुत्थैश्च जीवैर्वर्जितम् । तथापि भगवताऽनाचीर्णं नानुज्ञातम् । एषोऽनुधर्मः प्रवचनस्य सर्वैरपि अनुगन्तव्यः । एवमन्यदपि कल्पाकल्पं प्रासुकमपि न देयं दात्रा, न लेयं च साधुना । 20 ३३१. न स्वर्णादीनि दानानि देयानीत्यर्हतां मतम् । अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता ॥ अन्यैरप्युक्तम्३३२. क्षेत्रं यन्त्रं प्रहरणवधूर्लाङ्गलं गो-तुरङ्गो, धेनुर्गन्त्री द्रविणतरवो हर्म्यमन्यच्च चित्रम् । यज्ञारम्भं जनयति मनोरत्नमालिन्यमुच्चैस्; तादृग् दानं सुगतितृषितैनँव लेयं न देयम् ॥ 1. B अवि य हु सव्व० । 2. B पुप्फे फले । 3. B पूर्णश्च हृदः । 4. B यत् सारम्भं । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy