SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 5 15 १५४ 20 10 सामाईवय० || ३ || सामाईयम्मि कए समणो इव० ||४|| 25 ३१७. यन्त्रलाङ्गलशस्त्राग्निमुलोदूखलादिकम् । दाक्षिण्याविषये हिंस्त्रं नार्पयेत् करुणापरः ॥ ३१८. जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराट्कथाः ॥ अथ सामायिकव्रतम् ३२१. अथ - दिग्वते परिमाणं यत् तस्य संक्षेपणं पुनः । दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ इति राजन् ! देशावकाशिकव्रतम्, तत्र तत्रारम्भपरिहाररूपम् । अथ पौषधम् ३१९. त्यक्तार्तरौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्तं समता या तां विदुः सामायिकव्रतम् ॥ ३२०. सावज्जजोगपरिवज्जणट्ठा सामाईयं केवलियं पसत्थं । गिहत्थधम्मा परमं ति नच्चा कुज्जा बुहो आयहियं परत्थ ॥ Jain Education International ३२२. चतुष्पव्र्व्यां च तुर्यादिकुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पौषधः व्रतम् ॥ आवश्यकचूर्णौ ३२३. आहारपोसहो खलु सरीरसक्कारपोसहे चेव । बंभव्वावारेसु य तइयसिक्खावयं नाम ॥ अथातिथिसंविभागव्रतम्, कुमारपालचरित्रसङ्ग्रहः ३२४. देसे सव्वे य तहा इक्किक्को इत्थ होइ नायव्वो । सामाई विभासा देसे इयरंमि नियमेण ॥ - इति श्रावकप्रज्ञप्तौ । राजन् ! ३२५. दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ ३२६. वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइवि न पज्जत्तधणो थोवावि हु थोवयं देइ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy